Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | niṣkáṃ vā ghā kṛṇávate | niṣkám vā ghā+ kṛṇávate?_ | PE1 | —— — — ◡◡◡— | (8) |
b. | srájaṃ vā duhitar divaḥ | srájam vā duhitar divaḥ | PE1 | ◡— — ◡◡— ◡— | (8) |
c. | trité duṣvápniyaṃ sárvam | trité?_ duṣvápnyam sárvam | PE1 | ◡— ——◡— —— | (8) |
d. | āptiyé pári dadmasi | āptyé?_ pári dadmasi | PE1 | —◡— ◡◡ —◡◡ | (8) |
e. | aneháso va ūtáyaḥ | anehásaḥ vaḥ ūtáyaḥ | PE1R | ◡—◡— ◡ —◡— | (8) |
f. | suūtáyo va ūtáyaḥ | suūtáyaḥ vaḥ ūtáyaḥ | PE1R | ◡—◡— ◡ —◡— | (8) |
Labels: | E: epic anuṣṭubh P: popular R: repeated line |
Aufrecht: | niṣkáṃ vā ghā kṛṇávate srájaṃ vā duhitar divaḥ trité duṣvápnyaṃ sárvam āptyé pári dadmasy aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ |
Pada-Pāṭha: | niṣkam | vā | gha | kṛṇavate | srajam | vā | duhitaḥ | divaḥ | trite | duḥ-svapnyam | sarvam | āptye | pari | dadmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ |
Van Nooten & Holland (2nd ed.): | niṣkáṃ vā ghā kṛṇávate srájaṃ vā duhitar divaḥ trité duṣvápn<i>yaṃ sárvam āpt<i>yé pári dadmas<i>= aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ [buggy OCR; check source] |
Griffith: | The whole bad dream, whate' cr it be, to Trita Aptya we consign. To him whose food and work is this, who comes to take his share therein, |
Geldner: | Wenn man im Traum sich Goldschmuck anlegt oder einen Kranz, o Tochter des Himmels, all den bösen Traum übergeben wir dem Trita Aptya. - Ohne Fehler sind eure Hilfen, guthelfend sind eure Hilfen. [Google Translate] |
previous stanza | next stanza | back to results | new search