Rig-Veda 7.087.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tisró dyā́vo níhitā antár asmin      tisráḥ dyā́vaḥ = níhitāḥ antár asmin      M        ——   ——   ◡◡◡   —◡   ——   (11)
b.     tisró bhū́mīr úparāḥ ṣáḍvidhānāḥ      tisráḥ bhū́mīḥ = úparāḥ ṣáḍvidhānāḥ      M        ——   ——   ◡◡—   —◡——   (11)
c.     gṛ́tso rā́jā váruṇaš cakra etáṃ      gṛ́tsaḥ rā́jā = váruṇaḥ cakre-_ etám      M        ——   ——   ◡◡—   —◡   ——   (11)
d.     diví preňkháṃ hiraṇyáyaṃ šubhé kám      diví preňkhám = hiraṇyáyam } šubhé-_ kám      M        ◡—   ——   ◡—◡—   ◡—   —   (11)

Labels:M: genre M  
Aufrecht: tisró dyā́vo níhitā antár asmin tisró bhū́mīr úparāḥ ṣáḍvidhānāḥ
gṛ́tso rā́jā váruṇaš cakra etáṃ diví preňkháṃ hiraṇyáyaṃ šubhé kám
Pada-Pāṭha: tisraḥ | dyāvaḥ | ni-hitāḥ | antaḥ | asmin | tisraḥ | bhūmiḥ | uparāḥ | ṣaṭ-vidhānāḥ | gṛtsaḥ | rājā | varuṇaḥ | cakre | etam | divi | pra-īňkham | hiraṇyayam | šubhe | kam
Van Nooten & Holland (2nd ed.): tisró dyā́vo níhitā antár asmin tisró bhū́mīr úparāḥ ṣáḍvidhānāḥ
gṛtso rā́=jā váruṇaš cakra etáṃ diví preňkháṃ hiraṇyáyaṃ šubhé kám [buggy OCR; check source]
Griffith: On him three heavens rest and are supported, and the three earths are there in sixfold order.
The wise King Varuna hath made in heaven that Golden Swing to cover it with glory.
Geldner: Drei Himmel ruhen in ihm, drei Erden, die darunter sind, zu sechsen geordnet. Der geschickte König Varuna hat für sich diese goldene Schaukel zum Prangen an den Himmel gebracht. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search