Rig-Veda 7.016.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     úd asya šocír asthaad      út asya šocíḥ asthāt      M        ◡   —◡   —◡   —◡—   (8)
b.     ājúhvānasya mīḷhúṣaḥ      ājúhvānasya mīḷhúṣaḥ      M        ————◡   —◡—   (8)
c.     úd dhūmā́so aruṣā́so divispṛ́šaḥ      út dhūmā́saḥ = aruṣā́saḥ } divispṛ́šaḥ      M        —   ——◡   ◡◡——   ◡—◡—   (12)
d.     sám agním indhate náraḥ      sám agním indhate-_ náraḥ      M        ◡   —◡   —◡—   ◡—   (8)

Labels:M: genre M  
Aufrecht: úd asya šocír asthād ājúhvānasya mīḷhúṣaḥ
úd dhūmā́so aruṣā́so divispṛ́šaḥ sám agním indhate náraḥ
Pada-Pāṭha: ut | asya | šociḥ | asthāt | ājuhvānasya | mīḷhuṣaḥ | ut | dhūmāsaḥ | aruṣāsaḥ | d ivi-spṛšaḥ | sam | agnim | indhate | naraḥ
Van Nooten & Holland (2nd ed.): úd asya šocír asthaād ājúhvānasya mīḷhúṣaḥ
úd dhūmā́=so aruṣā́=so divispṛšaḥ sám agním indhate náraḥ [buggy OCR; check source]
Griffith: The flame of him the Bountiful, the Much-invoked, hath mounted up,
And his red-coloured smoke-clouds reach and touch the sky: the men are kindling Agni well.
Geldner: Seine Glut hat sich aufgerichtet, wann der Lohnherr mit Schmalz begossen wird, und seine rötlichen Rauchsäulen, die den Himmel berühren. Die Männer entzünden gemeinsam den Agni. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search