Rig-Veda 5.042.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     visarmā́ṇaṃ kṛṇuhi vittám eṣāṃ      visarmā́ṇam = kṛṇuhi vittám eṣām      M        ◡———   ◡◡◡   —◡   ——   (11)
b.     yé bhuñjáte ápṛṇanto na uktháiḥ      yé?_ bhuñjáte?_ = ápṛṇantaḥ } naḥ uktháiḥ      M        —   —◡◡   ◡◡——   ◡   ——   (11)
c.     ápavratān prasavé vāvṛdhānā́n      ápavratān = prasavé-_ vāvṛdhānā́n      M        ◡—◡—   ◡◡—   —◡——   (11)
d.     brahmadvíṣaḥ sū́riyād yāvayasva      brahmadvíṣaḥ = sū́ryāt yāvayasva      M        ——◡—   —◡—   —◡—◡   (11)

Labels:M: genre M  
Aufrecht: visarmā́ṇaṃ kṛṇuhi vittám eṣāṃ yé bhuñjáte ápṛṇanto na uktháiḥ
ápavratān prasavé vāvṛdhānā́n brahmadvíṣaḥ sū́ryād yāvayasva
Pada-Pāṭha: vi-sarmāṇam | kṛṇuhi | vittam | eṣām | ye | bhuñjate | apṛṇantaḥ | naḥ | ukthaiḥ | apa-vratān | pra-save | vavṛdhānān | brahma-dviṣaḥ | sūryāt | yavayasva
Van Nooten & Holland (2nd ed.): visarmā́ṇaṃ kṛṇuhi vittám eṣāṃ yé bhuñjáte ápṛṇanto na uktháiḥ
ápavratān prasavé vāvṛdhānā́=n brahmadvíṣaḥ sū́=r<i>yād yāvayasva [buggy OCR; check source]
Griffith: Make their wealth flee who, through our hymns enjoying their riches, yield us not an ample guerdon.
Far from the sun keep those who hate devotion, the godless, prospering in their vocation.
Geldner: Lass deren Besitz zerrinnen, die ohne zu spenden von unseren Lobliedern den Nutzen haben. Die Gesetzlosen, die im Befehlen gross sind, die Priesterfeinde schliesse von der Sonne aus! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search