Rig-Veda 5.042.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     távotíbhiḥ sácamānā áriṣṭā      táva ūtíbhiḥ = sácamānāḥ } áriṣṭāḥ      M        ◡—◡—   ◡◡—◡   ◡——   (11)
b.     bṛ́haspate maghávānaḥ suvī́rāḥ      bṛ́haspate-_ = maghávānaḥ } suvī́rāḥ      M        ◡—◡—   ◡◡——   ◡——   (11)
c.     yé ašvadā́ utá vā sánti godā́      yé?_ ašvadā́ḥ = utá vā sánti godā́ḥ      M        ◡   —◡◡   ◡◡   —   —◡   ——   (11)
d.     yé vastradā́ḥ subhágās téṣu rā́yaḥ      yé?_ vastradā́ḥ = subhágāḥ téṣu rā́yaḥ      M        —   —◡—   ◡◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: távotíbhiḥ sácamānā áriṣṭā bṛ́haspate maghávānaḥ suvī́rāḥ
yé ašvadā́ utá vā sánti godā́ yé vastradā́ḥ subhágās téṣu rā́yaḥ
Pada-Pāṭha: tava | ūti-bhiḥ | sacamānāḥ | ariṣṭāḥ | bṛhaspate | magha-vānaḥ | su-vīrāḥ | ye | ašva-dāḥ | uta | vā | santi | go--dāḥ | ye | vastra-dāḥ | su-bhagāḥ | teṣu | rāyaḥ
Van Nooten & Holland (2nd ed.): távotíbhiḥ sácamānā áriṣṭā bṛ́haspate maghávānaḥ suvī́rāḥ
yé ašvadā́ utá vā sánti godā́ yé vastradā́ḥ subhágās téṣu rā́yaḥ [buggy OCR; check source]
Griffith: Tended, Brhaspati, with thy protections, the princes are unharmed and girt by heroes.
Wealth that brings bliss is found among the givers of horses and of cattle and of raiment.
Geldner: Von deinen Gnaden begleitet, o Brihaspati, sind die freigebigen Gönner ohne Schaden, reich an tüchtigen Mannen, Söhnen; die Verschenker von Rossen oder Kühen und die Verschenker von Kleidern sind, denen gehören die beglückenden Reichtümer. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search