Rig-Veda 4.058.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     abhí pravanta sámaneva yóṣāḥ      abhí pravanta = sámanā iva yóṣāḥ      D        ◡—   ◡—◡   ◡◡—◡   ——   (11)
b.     kalyāṇíyaḥ smáyamānāso agním      kalyāṇyàḥ = smáyamānāsaḥ agním      D        ——◡—   ◡◡——◡   ——   (11)
c.     ghṛtásya dhā́rāḥ samídho nasanta      ghṛtásya dhā́rāḥ = samídhaḥ } nasanta      D        ◡—◡   ——   ◡◡—   ◡—◡   (11)
d.     tā́ juṣāṇó haryati jātávedāḥ      tā́ḥ juṣāṇáḥ = haryati jātávedāḥ      D        —   ◡——   —◡◡   —◡——   (11)

Labels:D: genre D  
Aufrecht: abhí pravanta sámaneva yóṣāḥ kalyāṇya |ḥ smáyamānāso agním
ghṛtásya dhā́rāḥ samídho nasanta tā́ juṣāṇó haryati jātávedāḥ
Pada-Pāṭha: abhi | pravanta | samanāiva | yoṣāḥ | kalyāṇyaḥ | smayamānāsaḥ | agnim | ghṛtasya | dhārāḥ | sam-idhaḥ | nasanta | tāḥ | juṣāṇaḥ | haryati | jāta-vedāḥ
Van Nooten & Holland (2nd ed.): abhí pravanta sámaneva yóṣāḥ kalyāṇ<í>yaḥ smáyamānāso agním
ghṛtásya dhā́rāḥ samídho nasanta tā́ juṣāṇó haryati jātávedāḥ [buggy OCR; check source]
Griffith: Like women at a gathering fair to look on and gently smiling, they incline to Agni.
The streams of holy oil attain the fuel, and Jatavedas joyfully receives them.
Geldner: Sie schwebten lächelnd zu Agni hin wie schöne Frauen zu den Festen. Die Ströme des Ghrita berühren die Brennhölzer. Gern begehrt Jatavedas nach ihnen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search