Rig-Veda 4.058.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     síndhor iva prādhvané šūghanā́so      síndhoḥ iva = prādhvané?_ šūghanā́saḥ      D        ——   ◡—   —◡—   —◡——   (11)
b.     vā́tapramiyaḥ patayanti yahvā́ḥ      vā́tapramiyaḥ = patayanti yahvā́ḥ      D        ——◡◡—   ◡◡—◡   ——   (11)
c.     ghṛtásya dhā́rā aruṣó ná vājī́      ghṛtásya dhā́rāḥ = aruṣáḥ } ná+_ vājī́?_      D        ◡—◡   —◡   ◡◡—   ◡   ——   (11)
d.     kā́ṣṭhā bhindánn ūrmíbhiḥ pínvamānaḥ      kā́ṣṭhāḥ bhindán = ūrmíbhiḥ pínvamānaḥ      D        ——   ——   —◡—   —◡——   (11)

Labels:D: genre D  
Aufrecht: síndhor iva prādhvané šūghanā́so vā́tapramiyaḥ patayanti yahvā́ḥ
ghṛtásya dhā́rā aruṣó ná vājī́ kā́ṣṭhā bhindánn ūrmíbhiḥ pínvamānaḥ
Pada-Pāṭha: sindhoḥ-iva | pra-adhvane | šūghanāsaḥ | vāta-pramiyaḥ | patayanti | yahvāḥ | ghṛtasya | dhārāḥ | aruṣaḥ | na | vājī | kāṣṭhāḥ | bhindan | ūrmibhiḥ | pinvamānaḥ
Van Nooten & Holland (2nd ed.): síndhor iva prādhvané šūghanā́so vā́tapramiyaḥ patayanti yahvā́ḥ
ghṛtásya dhā́rā aruṣó ná vājī́ kā́ṣṭhā bhindánn ūrmíbhiḥ pínvamānaḥ [buggy OCR; check source]
Griffith: As rushing down the rapids of a river, flow swifter than the wind the vigorous currents,
The streams of oil in swelling fluctuation like a red courser bursting through the fences.
Geldner: Wie im Gefälle des Stromes die Wirbel, so eilen den Wind hinter sich lassend die jüngsten Ströme des Ghrita, wie ein rötliches Ross, das die Schranken durchbricht, mit den Wogen hochgehend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search