Rig-Veda 3.043.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ ca tvā́m etā́ vṛ́ṣaṇā váhāto      ā́ ca tvā́m etā́ = vṛ́ṣaṇā } váhātaḥ      M        —   —   —   ——   ◡◡—   ◡——   (11)
b.     hárī sákhāyā sudhúrā suáňgā      hárī+_ sákhāyā = sudhúrā } sváňgā      M        ◡—   ◡——   ◡◡—   ◡——   (11)
c.     dhānā́vad índraḥ sávanaṃ juṣāṇáḥ      dhānā́vat índraḥ = sávanam } juṣāṇáḥ      M        ——◡   ——   ◡◡—   ◡——   (11)
d.     sákhā sakhyuḥ šṛṇavad vándanāni      sákhā sákhyuḥ = šṛṇavat vándanāni      M        ◡—   ——   ◡◡—   —◡—◡   (11)

Labels:M: genre M  
Aufrecht: ā́ ca tvā́m etā́ vṛ́ṣaṇā váhāto hárī sákhāyā sudhúrā sváňgā
dhānā́vad índraḥ sávanaṃ juṣāṇáḥ sákhā sákhyuḥ šṛṇavad vándanāni
Pada-Pāṭha: ā | ca | tvām | etā | vṛṣaṇā | vahātaḥ | harī iti | sakhāyā | su-dhurā | su-aňgā | dhānāvat | indraḥ | savanam | juṣāṇaḥ | sakhā | sakhyuḥ | šṛṇavat | vandanāni
Van Nooten & Holland (2nd ed.): ā́=ca tvā́=m etā́=vṛ́ṣaṇā váhāto hárī sákhāyā sudhúrā s<u> ňgā
dhānā́vad índraḥ sávanaṃ juṣāṇáḥ sákhā sakhyuḥ šṛṇavad vándanāni [buggy OCR; check source]
Griffith: Yea, let thy two Bay Stallions bear thee hither, well limbed and good to draw, thy dear companions.
Pleased with the corn-blent offering which we bring thee, may Indra, Friend, hear his friend's adoration.
Geldner: Wenn dich diese beiden bullenstarken Falben herfahren, deine Kameraden, die jochfrommen, schöngliedrigen, so möge Indra an der Trankspende nebst gerösteten Gerstenkörnern sich erfreuen und als Freund des Freundes Lobreden anhören. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search