Rig-Veda 3.043.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ no yajñáṃ namovṛ́dhaṃ sajóṣā      ā́ naḥ yajñám = namovṛ́dham } sajóṣāḥ      M        —   —   ——   ◡—◡—   ◡——   (11)
b.     índra deva háribhir yāhi tū́yam      índra deva = háribhiḥ yāhi tū́yam      M        —◡   —◡   ◡◡—   —◡   ——   (11)
c.     aháṃ hí tvā matíbhir jóhavīmi      ahám hí tvā = matíbhiḥ jóhavīmi      M        ◡—   —   —   ◡◡—   —◡—◡   (11)
d.     ghṛtáprayāḥ sadhamā́de mádhūnām      ghṛtáprayāḥ = sadhamā́de-_ } mádhūnām      M        ◡—◡—   ◡◡——   ◡——   (11)

Labels:M: genre M  
Aufrecht: ā́ no yajñáṃ namovṛ́dhaṃ sajóṣā índra deva háribhir yāhi tū́yam
aháṃ hí tvā matíbhir jóhavīmi ghṛtáprayāḥ sadhamā́de mádhūnām
Pada-Pāṭha: ā | naḥ | yajñam | namaḥ-vṛdham | sa-joṣāḥ | indra | deva | hari-bhiḥ | yāhi | tūyam | aham | hi | tvā | mati-bhiḥ | johavīmi | ghṛta-prayāḥ | sadha-māde | madhūnām
Van Nooten & Holland (2nd ed.): ā́ no yajñáṃ namovṛ́dhaṃ sajóṣā índra deva háribhir yāhi tū́yam
aháṃ hí tvā matíbhir jóhavīmi ghṛtáprayāḥ sadhamā́de mádhūnām [buggy OCR; check source]
Griffith: Pleased, with thy Bay Steeds, Indra, God, come quickly to this our sacrifice that heightens worship;
For with my thoughts, presenting oil to feed thee, I call thee to the feast of sweet libations.
Geldner: Zu unserem an Verbeugungen reichen Opfer komm schnell, Gott Indra, einträchtig mit den Falben, denn ich lade dich dringend mit Gedichten, mit Schmalzbeköstigung zu dem Gelage der Süsstränke. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search