Rig-Veda 2.013.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     víšvéd ánu rodhanā́ asya páuṃsiyaṃ      víšve?_! ít ánu = rodhanā́! asya páuṃsyam      M        ——   ◡◡   —◡◡   —◡   —◡—   (12)
b.     dadúr asmai dadhiré kṛtnáve dhánam      dadúḥ asmai = dadhiré-_ kṛtnáve?_ dhánam      M        ◡◡   ——   ◡◡—   —◡—   ◡—   (12)
c.     ṣáḷ astabhnā viṣṭíraḥ páñca saṃdṛ́šaḥ      ṣáṭ astabhnāḥ = viṣṭíraḥ páñca saṃdṛ́šaḥ      M        ◡   ———   —◡—   —◡   —◡—   (12)
d.     pári paró abhavaḥ sā́si ukthíyaḥ      pári paráḥ = abhavaḥ sá asi ukthyàḥ      M        ◡◡   ◡◡   ◡◡—   —◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: víšvéd ánu rodhanā́ asya páuṃsyaṃ dadúr asmai dadhiré kṛtnáve dhánam
ṣáḷ astabhnā viṣṭíraḥ páñca saṃdṛ́šaḥ pári paró abhavaḥ sā́sy ukthya |ḥ
Pada-Pāṭha: višvā | it | anu | rodhanāḥ | asya | paiṃsyam | daduḥ | asmai | dadhire | kṛtnave | dhanam | ṣaṭ | astabhnāḥ | vi-stiraḥ | pañca | sam-dṛšaḥ | pari | paraḥ | abhavaḥ | saḥ | asi | ukthyaḥ
Van Nooten & Holland (2nd ed.): víšvéd ánu rodhanā́=asya páuṃs<i>yaṃ dadúr asmai dadhiṛ́ kṛtnáve dhánam
ṣáḷ astabhnā viṣṭíraḥ páñca saṃdṛ́šaḥ pári paró abhavaḥ sā́=s<i> ukth<í>yaḥ [buggy OCR; check source]
Griffith: All banks of rivers yielded to his manly might; to him they gave, to him, the Strong, gave up their wealth.
The six directions hast thou fixed, a five-fold view: thy victories reached afar. Worthy of lauds art thou.
Geldner: Alle Bollwerke mussten ihm seine Stärke zugestehen; sie lieferten dem Gewinner ihren Schatz aus. Du hast die sechs Räume befestigt, die fünf Richtungen, und hast sie von jenseits umfasst - Der du dies zuerst gemacht hast, - darum bist du preisenswert. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search