Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | yás te stánaḥ šašayó yó mayobhū́r | yáḥ te-_ stánaḥ = šašayáḥ yáḥ } mayobhū́ḥ | P | — — ◡— ◡◡— — ◡—— | (11) |
b. | yéna víšvā púṣyasi vā́riyāṇi | yéna víšvā = púṣyasi vā́ryāṇi | P | —◡ —— —◡◡ —◡—◡ | (11) |
c. | yó ratnadhā́ vasuvíd yáḥ sudátraḥ | yáḥ ratnadhā́ḥ = vasuvít yáḥ } sudátraḥ | P | — —◡— ◡◡— — ◡—— | (11) |
d. | sárasvati tám ihá dhā́tave kaḥ | sárasvati = tám ihá dhā́tave?_ kar | P | ◡—◡◡ ◡ ◡◡ —◡— — | (11) |
Labels: | P: popular |
Aufrecht: | yás te stánaḥ šašayó yó mayobhū́r yéna víšvā púṣyasi vā́ryāṇi yó ratnadhā́ vasuvíd yáḥ sudátraḥ sárasvati tám ihá dhā́tave kaḥ |
Pada-Pāṭha: | yaḥ | te | stanaḥ ḥ šašayaḥ | yaḥ | mayaḥ-bhūḥ | yena | višvā | puṣyasi | vāryāṇi | yaḥ | ratna-dhāḥ | vasu-vit | yaḥ | su-datraḥ | sarasvati | tam | iha | dhātave | karitikaḥ |
Van Nooten & Holland (2nd ed.): | yás te stánaḥ šašayó yó mayobhū́=r yéna víšvā púṣyasi vā́=r<i>yāṇi yó ratnadhā́ vasuvíd yáḥ sudátraḥ sárasvati tám ihá dhā́tave kaḥ [buggy OCR; check source] |
Griffith: | Wealth-giver, treasure. finder, free bestower, -- bring that, Sarasvati, that we may drain it. By means of sacrifice the Gods accomplished their sacrifice: these were the earliest ordinances. |
Geldner: | Deine ausgiebige Brust, die erquickende, mit der du alles Köstliche in Fülle gibst, die Kleinode bringende, Güter findende, gabenschöne, an dieser lass uns hier trinken, Sarasvati! [Google Translate] |
previous stanza | next stanza | back to results | new search