Rig-Veda 1.164.49

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yás te stánaḥ šašayó yó mayobhū́r      yáḥ te-_ stánaḥ = šašayáḥ yáḥ } mayobhū́ḥ      P        —   —   ◡—   ◡◡—   —   ◡——   (11)
b.     yéna víšvā púṣyasi vā́riyāṇi      yéna víšvā = púṣyasi vā́ryāṇi      P        —◡   ——   —◡◡   —◡—◡   (11)
c.     yó ratnadhā́ vasuvíd yáḥ sudátraḥ      yáḥ ratnadhā́ḥ = vasuvít yáḥ } sudátraḥ      P        —   —◡—   ◡◡—   —   ◡——   (11)
d.     sárasvati tám ihá dhā́tave kaḥ      sárasvati = tám ihá dhā́tave?_ kar      P        ◡—◡◡   ◡   ◡◡   —◡—   —   (11)

Labels:P: popular  
Aufrecht: yás te stánaḥ šašayó yó mayobhū́r yéna víšvā púṣyasi vā́ryāṇi
yó ratnadhā́ vasuvíd yáḥ sudátraḥ sárasvati tám ihá dhā́tave kaḥ
Pada-Pāṭha: yaḥ | te | stanaḥ ḥ šašayaḥ | yaḥ | mayaḥ-bhūḥ | yena | višvā | puṣyasi | vāryāṇi | yaḥ | ratna-dhāḥ | vasu-vit | yaḥ | su-datraḥ | sarasvati | tam | iha | dhātave | karitikaḥ
Van Nooten & Holland (2nd ed.): yás te stánaḥ šašayó yó mayobhū́=r yéna víšvā púṣyasi vā́=r<i>yāṇi
yó ratnadhā́ vasuvíd yáḥ sudátraḥ sárasvati tám ihá dhā́tave kaḥ [buggy OCR; check source]
Griffith: Wealth-giver, treasure. finder, free bestower, -- bring that, Sarasvati, that we may drain it.
By means of sacrifice the Gods accomplished their sacrifice: these were the earliest ordinances.
Geldner: Deine ausgiebige Brust, die erquickende, mit der du alles Köstliche in Fülle gibst, die Kleinode bringende, Güter findende, gabenschöne, an dieser lass uns hier trinken, Sarasvati! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search