Rig-Veda 1.164.13

SaṃhitāSāša-PāṭhaLabels    Parse
a.     páñcāre cakré parivártamāne      páñcāre?_ cakré?_ = parivártamāne?_      P        ———   ——   ◡◡—◡——   (11)
b.     tásminn ā́ tasthur bhúvanāni víšvā      tásmin ā́ tasthuḥ = bhúvanāni víšvā      P        ——   —   ——   ◡◡—◡   ——   (11)
c.     tásya nā́kṣas tapyate bhū́ribhāraḥ      tásya ná ákṣaḥ = tapyate?_ bhū́ribhāraḥ      P        —◡   ——   —◡—   —◡——   (11)
d.     sanā́d evá ná šīryate sánābhiḥ      sanā́t evá = ná šīryate?_ } sánābhiḥ      P        ◡—   —◡   ◡   —◡—   ◡——   (11)

Labels:P: popular  
Aufrecht: páñcāre cakré parivártamāne tásminn ā́ tasthur bhúvanāni víšvā
tásya nā́kṣas tapyate bhū́ribhāraḥ sanā́d evá ná šīryate sánābhiḥ
Pada-Pāṭha: pañca-are | cakre | pari-vartamāne | tasmin | ā | tasthuḥ | bhuvanāni | višvā | tasya | na | akṣaḥ | tapyate | bhūri-bhāraḥ | sanāt | eva | na | šīryate | sa-nābhiḥ
Van Nooten & Holland (2nd ed.): páñcāre cakṛ́ parivártamāne tásminn ā́ tasthur bhúvanāni víšvā
tásya nā́kṣas tapyate bhū́ribhāraḥ sanā́d evá ná šīryate sánābhiḥ [buggy OCR; check source]
Griffith: Its axle, heavy-laden, is not heated: the nave from ancient time remains unbroken.
The wheel revolves, unwasting, with its felly: ten draw it, yoked to the far-stretching car-pole.
Geldner: Auf dem fünfspeichigen Rade, das sich im Kreis dreht, auf dem stehen alle Wesen. Seine Achse wird nicht heiss, obwohl sie viele Lasten trägt. Seit alters bricht sie nicht mitsamt der Nabe. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search