Rig-Veda 1.053.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tvám āvitha sušrávasaṃ távotíbhis      tvám āvitha = sušrávasam } táva ūtíbhiḥ      M        ◡   —◡◡   —◡◡—   ◡—◡—   (12)
b.     táva trā́mabhir indra tū́rvayāṇam      táva trā́mabhiḥ = indra tū́rvayāṇam      M        ◡—   —◡◡   —◡   —◡——   (11)
c.     tvám asmai kútsam atithigvám āyúm      tvám asmai kútsam = atithigvám āyúm      M        ◡   ——   —◡   ◡◡—◡   ——   (11)
d.     mahé rā́jñe yū́ne arandhanāyaḥ      mahé-_ rā́jñe?_ = yū́ne-_ arandhanāyaḥ      M        ◡—   ——   —◡   ◡—◡——   (11)

Labels:M: genre M  
Aufrecht: tvám āvitha sušrávasaṃ távotíbhis táva trā́mabhir indra tū́rvayāṇam
tvám asmai kútsam atithigvám āyúm mahé rā́jñe yū́ne arandhanāyaḥ
Pada-Pāṭha: tvam | āvitha | su-šravasam | tava | ūti-bhiḥ | tava | trāma-bhiḥ | indra | tūrvayāṇam | tvam | asmai | kutsam | atithi-gvam | āyum | mahe | rājñe | yūne | arandhanāyaḥ
Van Nooten & Holland (2nd ed.): tvám āvitha sušrávasaṃ távotíbhis táva trā́mabhir indra tū́rvayāṇam
tvám asmai kútsam atithigvám āyúm mahé rā́jñe yū́ne arandhanāyaḥ [buggy OCR; check source]
Griffith: Thou hast protected Susravas with succour, and Turvayana with thine aid, O Indra.
Thou madest Kutsa, Atithigva, Ayu, subject unto this King, the young, the mighty.
Geldner: Du hast mit deinen Hilfen dem Susravas geholfen, mit deinen Schutztruppen dem Turvayana, o Indra. Du hast Ihm, dem grossen jugendlichen König, den Kutsa, Atithigva, Ayu unterworfen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search