Rig-Veda 1.053.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tuváṃ kárañjam utá parṇáyaṃ vadhīs      tvám kárañjam = utá parṇáyam vadhīḥ      M        ◡—   ◡—◡   ◡◡   —◡—   ◡—   (12)
b.     téjiṣṭhayā atithigvásya vartanī́      téjiṣṭhayā = atithigvásya vartanī́?_      M        ——◡◡   ◡◡——◡   —◡—   (12)
c.     tuváṃ šatā́ váňgṛdasyābhinat púro      tvám šatā́ = váňgṛdasya abhinat púraḥ      M        ◡—   ◡—   —◡——◡—   ◡—   (12)
d.     anānudáḥ páriṣūtā ṛjíšvanā      anānudáḥ = páriṣūtāḥ } ṛjíšvanā      M        ◡—◡—   ◡◡—◡   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: tváṃ kárañjam utá parṇáyaṃ vadhīs téjiṣṭhayātithigvásya vartanī́
tváṃ šatā́ váňgṛdasyābhinat púro 'nānudáḥ páriṣūtā ṛjíšvanā
Pada-Pāṭha: tvam | karañjam | uta | parṇayam | vadhīḥ | tejiṣṭhayā | atithi-gvasya | vartanī | tvam | šatā | varňgedasya | abhinat | puraḥ | ananu-daḥ | pari-sūtāḥ | ṛjišvanā
Van Nooten & Holland (2nd ed.): t<u>váṃ kárañjam utá parṇáyaṃ vadhīs téjiṣṭhayā <a>tithigvásya vartanī́=
t<u>váṃ šatā́=váňgṛdasyābhinat púro <a>nānudáḥ páriṣūtā ṛjíšvanā [buggy OCR; check source]
Griffith: Thou hast struck down in death Kara & ntilde; ja, Parnaya, in Atithigva's very glorious going forth.
Unyielding, when Rjisvan compassed them with siege, thou hast destroyed the hundred forts of Vangrida.
Geldner: Du hast den Karanja und Parnaya durch den scharfen Radschnitt des Atithigva getötet; du brachst unnachgiebig die hundert Burgen des Vangrida, die von Rijisvan belagert wurden. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search