Rig-Veda 10.147.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sá ín nú rāyáḥ súbhṛtasya cākanan      sáḥ ít nú rāyáḥ = súbhṛtasya cākanat      M        ◡   —   ◡   ——   ◡◡—◡   —◡—   (12)
b.     mádaṃ yó asya ráṃhiyaṃ cíketati      mádam yáḥ asya = ráṃhyam } cíketati      M        ◡—   ◡   —◡   —◡—   ◡—◡◡   (12)
c.     tuvā́vṛdho maghavan dāšúadhvaro      tvā́vṛdhaḥ = maghavan dāšvàdhvaraḥ      M        ◡—◡—   ◡◡—   —◡—◡—   (12)
d.     makṣū́ sá vā́jam bharate dhánā nṛ́bhiḥ      makṣū́-_+ sá vā́jam = bharate-_ } dhánā nṛ́bhiḥ      M        ——   ◡   ——   ◡◡—   ◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: sá ín nú rāyáḥ súbhṛtasya cākanan mádaṃ yó asya ráṃhyaṃ cíketati
tvā́vṛdho maghavan dāšva |dhvaro makṣū́ sá vā́jam bharate dhánā nṛ́bhiḥ
Pada-Pāṭha: saḥ | it | nu | rāyaḥ | su-bhṛtasya | cākanat | madam | yaḥ | asya | raṃhyam | ciketati | tvāvṛdhaḥ | magha-van | dāšu-adhvaraḥ | makṣu | saḥ | vājam | bharate | dhanā | nṛ-bhiḥ
Van Nooten & Holland (2nd ed.): sá ín nú rāyáḥ súbhṛtasya cākanan mádaṃ yó asya ráṃh<i>yaṃ cíketati
t<u>vā́=vṛdho maghavan dāš<ú>adhvaro makṣū́ sá vā́=jam bharate dhánā nṛ́bhiḥ [buggy OCR; check source]
Griffith: That man shall find delight in well-protected wealth whose care provides for him the quick-sought joyous draught.
Bringing oblations, strengthened Maghavan, by thee, he swiftly wins the spoil with heroes in the fight.
Geldner: Nur der soll sich wohlbestellten Besitztums erfreuen, der sich auf seinen eiligen Rausch versteht. Von dir gestärkt, Gabenreicher, trägt der Opferwillige alsbald den Gewinn, die Siegespreise mit seinen Mannen davon. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search