Rig-Veda 10.124.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bahvī́ḥ sámā akaram antár asminn      bahvī́ḥ sámāḥ = akaram antár asmin      P        ——   ◡◡   ◡◡◡   —◡   ——   (11)
b.     índraṃ vṛṇānáḥ pitáraṃ jahāmi      índram vṛṇānáḥ = pitáram } jahāmi      P        ——   ◡——   ◡◡—   ◡—◡   (11)
c.     agníḥ sómo váruṇas té cyavante      agníḥ sómaḥ = váruṇaḥ té?_ } cyavante?_      P        ——   ——   ◡◡—   —   ◡——   (11)
d.     paryā́vard rāṣṭráṃ tád avāmi āyán      paryā́vart rāṣṭrám = tát avāmi āyán      P        ———   ——   ◡   ◡—◡   ——   (11)

Labels:P: popular  
Aufrecht: bahvī́ḥ sámā akaram antár asminn índraṃ vṛṇānáḥ pitáraṃ jahāmi
agníḥ sómo váruṇas té cyavante paryā́vard rāṣṭráṃ tád avāmy āyán
Pada-Pāṭha: bahvīḥ | samāḥ | akaram | antaḥ | asmin | indram | vṛṇānaḥ | pitaram | jahāmi | agniḥ | somaḥ | varuṇaḥ | te | cyavante | pari-āvarta | rāṣṭram | tat | avāmi | āyan
Van Nooten & Holland (2nd ed.): bahvī́ḥ sámā akaram antár asminn índraṃ vṛṇānáḥ pitáraṃ jahāmi
agníḥ sómo váruṇas té cyavante paryā́=vard rāṣṭráṃ tád avām<i> āyán [buggy OCR; check source]
Griffith: I tarried many a year within this altar: I leave the Father, for my choice is Indra.
Away pass Agni, Varuna and Soma. Rule ever changes: this I come to favour.
Geldner: " Viele Jahre war ich in ihm tätig. Da ich Indra erwähle, verlasse ich den Vater. Agni, Soma, Varuna, die gehen fort: Die Herrschaft hat sich gewendet; diese unterstütze ich durch meinen Beitritt." [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search