Rig-Veda 10.104.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     práṇītibhiṣ ṭe hariašva suṣṭóḥ      práṇītibhiḥ te-_ = haryašva suṣṭóḥ      M        ◡—◡—   —   ◡◡—◡   ——   (11)
b.     suṣumnásya pururúco jánāsaḥ      suṣumnásya = pururúcaḥ } jánāsaḥ      M        ◡——◡   ◡◡◡—   ◡——   (11)
c.     máṃhiṣṭhām ūtíṃ vitíre dádhānā      máṃhiṣṭhām ūtím = vitíre?_ } dádhānāḥ      M        ———   ——   ◡◡—   ◡——   (11)
d.     stotā́ra indra táva sūnṛ́tābhiḥ      stotā́raḥ indra = táva sūnṛ́tābhiḥ      M        ——◡   —◡   ◡◡   —◡——   (11)

Labels:M: genre M  
Aufrecht: práṇītibhiṣ ṭe haryašva suṣṭóḥ suṣumnásya pururúco jánāsaḥ
máṃhiṣṭhām ūtíṃ vitíre dádhānā stotā́ra indra táva sūnṛ́tābhiḥ
Pada-Pāṭha: pranīti-bhiḥ | te | hari-ašva | su-stoḥ | susumnasya | puru-rucaḥ | janāsaḥ | maṃhiṣṭhām | ūtim | vi-tire | dadhānāḥ | stotāraḥ | indra | tava | sūnṛtābhiḥ
Van Nooten & Holland (2nd ed.): práṇītibhiṣ ṭe har<i>ašva suṣṭóḥ suṣumnásya puruṛ́co jánāsaḥ
máṃhiṣṭhām ūtíṃ vitíre dádhānā stotā́ra indra táva sūnṛ́tābhiḥ [buggy OCR; check source]
Griffith: Through thy directions, Lord of Tawny Coursers, thine who art firm, splendid, and blest, the people
Obtain most liberal aid for their salvation, and praise thee, Indra, through thine excellencies.
Geldner: Die Leute, die unter deiner, des Schöngepriesenen, Gnadenschönen, Glanzreichen Anleitung, o Falbenfahrer, die Sänger, die durch deine Grossmut, o Indra, bereitwilligste Hilfe bekamen, um ans Ziel zu kommen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search