Rig-Veda 10.104.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     prógrā́m pītíṃ vṛ́ṣṇa iyarmi satyā́m      prá ugrā́m pītím = vṛ́ṣṇe-_ iyarmi satyā́m      M        ——   ——   —◡   ◡—◡   ——   (11)
b.     prayái sutásya hariašva túbhyam      prayái sutásya = haryašva túbhyam      M        ◡—   ◡—◡   ◡◡—◡   ——   (11)
c.     índra dhénābhir ihá mādayasva      índra dhénābhiḥ = ihá mādayasva      M        —◡   ——◡   ◡◡   —◡—◡   (11)
d.     dhībhír víšvābhiḥ šáciyā gṛṇānáḥ      dhībhíḥ víšvābhiḥ = šácyā } gṛṇānáḥ      M        ——   ———   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: prógrā́m pītíṃ vṛ́ṣṇa iyarmi satyā́m prayái sutásya haryašva túbhyam
índra dhénābhir ihá mādayasva dhībhír víšvābhiḥ šácyā gṛṇānáḥ
Pada-Pāṭha: pra | ugrām | pītim | vṛṣṇe | iyarmi | satyām | pra-yai | sutasya | hari-ašva | tubhyam | indra | dhenābhiḥ | iha | mādayasva | dhībhiḥ | višvābhiḥ | šacyā | gṛṇānaḥ
Van Nooten & Holland (2nd ed.): prógrā́=m pītíṃ vṛ́ṣṇa iyarmi satyā́=m prayái sutásya har<i>ašva túbhyam
índra dhénābhir ihá mādayasva dhībhír víšvābhiḥ šác<i>yā gṛṇānáḥ [buggy OCR; check source]
Griffith: To make thee start, a strong true draught I offer to thee, the Bull, O thou whom Bay Steeds carry.
Here take delight, O Indra, in our voices while thou art hymned with power and all our spirit.
Geldner: Ich bringe dem Bullen einen gewaltigen Trunk zu, einen echten dir, du Falbenfahrer, vom Ausgepressten, auf dass du dich auf die Fahrt machest. Indra, ergötze dich hier an den Reden, an allen Lobliedern, nach Kräften gepriesen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search