Rig-Veda 10.104.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     apsú dhūtásya harivaḥ píbehá      apsú dhūtásya = harivaḥ } píba ihá      M        —◡   ——◡   ◡◡—   ◡—◡   (11)
b.     nṛ́bhiḥ sutásya jaṭháram pṛṇasva      nṛ́bhiḥ sutásya = jaṭháram } pṛṇasva      M        ◡—   ◡—◡   ◡◡—   ◡—◡   (11)
c.     mimikṣúr yám ádraya indra túbhyaṃ      mimikṣúḥ yám = ádrayaḥ indra túbhyam      M        ◡——   ◡   —◡◡   —◡   ——   (11)
d.     tébhir vardhasva mádam ukthavāhaḥ      tébhiḥ vardhasva = mádam ukthavāhaḥ      M        ——   ——◡   ◡◡   —◡——   (11)

Labels:M: genre M  
Aufrecht: apsú dhūtásya harivaḥ píbehá nṛ́bhiḥ sutásya jaṭháram pṛṇasva
mimikṣúr yám ádraya indra túbhyaṃ tébhir vardhasva mádam ukthavāhaḥ
Pada-Pāṭha: ap-su | dhūtasya | hari-vaḥ | piba | iha | nṛ-bhiḥ | sutasya | jaṭharam | pṛṇasva | mimikṣuḥ | yam | adrayaḥ | indra | tubhyam | tebhiḥ | vardhasva | madam | uktha-vāhaḥ
Van Nooten & Holland (2nd ed.): apsú dhūtásya harivaḥ píbehá nṛ́bhiḥ sutásya jaṭháram pṛṇasva
mimikṣúr yám ádraya indra túbhyaṃ tébhir vardhasva mádam ukthavāhaḥ [buggy OCR; check source]
Griffith: Drink of the juice which men have washed in waters, and fill thee full, O Lord of Tawny Horses.
O Indra, hearer of the laud, with Soma which stones have mixed for thee enhance thy rapture.
Geldner: Trink hier von dem im Wasser Geschüttelten, o Falbenlenker, fülle deinen Bauch mit dem von Männern Ausgepressten, den dir die Steine schmackhaft gemacht haben, Indra; mit denen erhöhe deinen Rausch, du von den Lobliedern Angezogener! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search