Rig-Veda 10.103.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índrasya vṛ́ṣṇo váruṇasya rā́jña      índrasya vṛ́ṣṇaḥ = váruṇasya rā́jñaḥ      P        ——◡   ——   ◡◡—◡   —◡   (11)
b.     ādityā́nām marútāṃ šárdha ugrám      ādityā́nām = marútām šárdhaḥ ugrám      P        ————   ◡◡—   —◡   ——   (11)
c.     mahā́manasām bhuvanacyavā́nāṃ      mahā́manasām = bhuvanacyavā́nām      P        ◡—◡◡—   ◡◡—◡——   (11)
d.     ghóṣo devā́nāṃ jáyatām úd asthāt      ghóṣaḥ devā́nām = jáyatām } út asthāt      P        ——   ———   ◡◡—   ◡   ——   (11)

Labels:P: popular  
Aufrecht: índrasya vṛ́ṣṇo váruṇasya rā́jña ādityā́nām marútāṃ šárdha ugrám
mahā́manasām bhuvanacyavā́nāṃ ghóṣo devā́nāṃ jáyatām úd asthāt
Pada-Pāṭha: indrasya | vṛṣṇaḥ | varuṇasya | rājñaḥ | ādityānām | marutām | šardhaḥ | ugram | mahāmanasām | bhuvana-cyavānām | ghoṣaḥ | devānām | jayatām | ut | asthāt
Van Nooten & Holland (2nd ed.): índrasya vṛ́ṣṇo váruṇasya rā́jña ādityā́nām maṛ́tāṃ šárdha ugrám
mahā́manasām bhuvanacyavā́nāṃ ghóṣo devā́nāṃ jáyatām úd asthāt [buggy OCR; check source]
Griffith: Ours be the potent host of mighty Indra, King Varuna, and Maruts, and Adityas.
Uplifted is the shout of Gods who conquer high-minded Gods who cause the worlds to tremble.
Geldner: Das Getöse des Bullen Indra, des Königs Varuna, der Aditya's - der Marut gewaltige Heerschar - das Getöse der hochgemuten, welterschütternden siegenden Götter hat sich erhoben. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search