Rig-Veda 10.103.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índra āsāṃ nayitā́ bṛ́haspátir      índraḥ āsām = netā́ bṛ́haspátiḥ      Ph        —◡   ——   ◡◡—   ◡—◡—   (11)
b.     dákṣiṇā yajñáḥ purá etu sómaḥ      dákṣiṇā yajñáḥ = puráḥ etu sómaḥ      P        —◡—   ——   ◡◡   —◡   ——   (11)
c.     devasenā́nām abhibhañjatīnā́ṃ      devasenā́nām = abhibhañjatīnā́m      P        —◡———   ◡◡—◡——   (11)
d.     jáyantīnām marúto yantu ágram      jáyantīnām = marútaḥ yantu ágram      P        ◡———   ◡◡—   —◡   ——   (11)

Labels:P: popular   h: 11=4+7, HLX||  
Aufrecht: índra āsāṃ netā́ bṛ́haspátir dákṣiṇā yajñáḥ purá etu sómaḥ
devasenā́nām abhibhañjatīnā́ṃ jáyantīnām marúto yantv ágram
Pada-Pāṭha: indraḥ | āsām | netā | bṛhaspatiḥ | dakṣiṇā | yajñaḥ | puraḥ | etu | somaḥ | deva-senānām | abhi-bhañjatīnām | jayantīnām | marutaḥ | yantu | agram
Van Nooten & Holland (2nd ed.): índra āsāṃ n<a><y><i>tā́=bṛ́haspátir dákṣiṇā yajñáḥ purá etu sómaḥ
devasenā́=nām abhibhañjatīnā́=ṃ jáyantīnām maṛ́to yant<u> ágram [buggy OCR; check source]
Griffith: Indra guide these: Brhaspati precede them, the guerdon, and the sacrifice, and Soma;
And let the banded Maruts march in forefront of heavenly hosts that conquer and demolish.
Geldner: Indra soll als deren Anführer, Brihaspati, die Daksina, das Opfer und Soma vorangehen. Die Marut sollen an der Spitze der einbrechenden, siegreichen Götterheere gehen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search