Rig-Veda 10.103.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     úd dharṣaya maghavann ā́yudhāni      út harṣaya = maghavan ā́yudhāni      P        —   —◡◡   ◡◡—   —◡—◡   (11)
b.     út sátvanām māmakā́nām mánāṃsi      út sátvanām = māmakā́nām } mánāṃsi      P        —   —◡—   —◡——   ◡—◡   (11)
c.     úd vṛtrahan vājínāṃ vā́jināni      út vṛtrahan = vājínām vā́jināni      P        —   —◡—   —◡—   —◡—◡   (11)
d.     úd ráthānāṃ jáyatāṃ yantu ghóṣāḥ      út ráthānām = jáyatām yantu ghóṣāḥ      P        —   ◡——   ◡◡—   —◡   ——   (11)

Labels:P: popular  
Aufrecht: úd dharṣaya maghavann ā́yudhāny út sátvanām māmakā́nām mánāṃsi
úd vṛtrahan vājínāṃ vā́jināny úd ráthānāṃ jáyatāṃ yantu ghóṣāḥ
Pada-Pāṭha: ut | harṣaya | magha-van | āyudhāni | ut | satvanām | māmakānām | manāṃsi | ut | vṛtra-han | vājinām | vājināni | ut | rathānām | jayatām | yantu | ghoṣāḥ
Van Nooten & Holland (2nd ed.): úd dharṣaya maghavann ā́=yudhān<i> út sátvanām māmakā́=nām mánāṃsi
úd vṛtrahan vājínāṃ vā́=jinān<i> úd ráthānāṃ jáyatāṃ yantu ghóṣāḥ [buggy OCR; check source]
Griffith: Bristle thou up, O Maghavan, our weapons: excite the spirits of my warring heroes.
Urge on the strong steeds' might, O Vrtra-slayer, and let the din of conquering cars go upward.
Geldner: Mach, du Gabenreicher, die Waffen, mache die Herzen meiner Krieger kampffroh, die Siegeskräfte der Streitrosse, o Vritratäter! Das Getöse der siegenden Wagen soll sich erheben! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search