Rig-Veda 10.083.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     manyúr índro manyúr evā́sa devó      manyúḥ índraḥ = manyúḥ evá āsa deváḥ      P        —◡   ——   —◡   ——◡   ——   (11)
b.     manyúr hótā váruṇo jātávedāḥ      manyúḥ hótā = váruṇaḥ jātávedāḥ      P        ——   ——   ◡◡—   —◡——   (11)
c.     manyúṃ víša īḷate mā́nuṣīr yā́ḥ      manyúm víšaḥ = īḷate-_ mā́nuṣīḥ yā́ḥ      P        ——   ◡◡   —◡—   —◡—   —   (11)
d.     pāhí no manyo tápasā sajóṣāḥ      pāhí naḥ manyo = tápasā } sajóṣāḥ      P        —◡   —   ——   ◡◡—   ◡——   (11)

Labels:P: popular  
Aufrecht: manyúr índro manyúr evā́sa devó manyúr hótā váruṇo jātávedāḥ
manyúṃ víša īḷate mā́nuṣīr yā́ḥ pāhí no manyo tápasā sajóṣāḥ
Pada-Pāṭha: manyuḥ | indraḥ | manyuḥ | eva | āsa | devaḥ | manyuḥ | hotā | varuṇaḥ | jāta-vedāḥ | manyum | višaḥ | īḷate | mānuṣīḥ | yāḥ | pāhi | naḥ | manyo iti | tapasā | sa-joṣāḥ
Van Nooten & Holland (2nd ed.): manyúr índro manyúr evā́sa devó manyúr hótā váruṇo jātávedāḥ
manyúṃ víša īḷate mā́nuṣīr yā́ḥ pāhí no manyo tápasā sajóṣāḥ [buggy OCR; check source]
Griffith: Manyu was Indra, yea, the God, was Manyu, Manyu was Hotar, Varuna, Jatavedas.
The tribes of human lineage worship Manyu. Accordant with thy fervour, Manyu, guard us.
Geldner: Manyu ward Indra, Manyu selbst ward jeder Gott, Manyu der Hotri, Varuna, Jatavedas. Den Manyu rufen die menschlichen Stämme an: Schütze uns, Manyu, im Verein mit Tapas! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search