Rig-Veda 10.070.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     divó vā sā́nu spṛšátā várīyaḥ      diváḥ vā sā́nu = spṛšátā+ } várīyaḥ      M        ◡—   —   ——   ◡◡—   ◡——   (11)
b.     pṛthivyā́ vā mā́trayā ví šrayadhvam      pṛthivyā́ vā = mā́trayā ví } šrayadhvam      M        ◡——   —   —◡—   —   ◡——   (11)
c.     ušatī́r dvāro mahinā́ mahádbhir      ušatī́ḥ dvāraḥ = mahinā́ } mahádbhiḥ      M        ◡◡—   ——   ◡◡—   ◡——   (11)
d.     deváṃ ráthaṃ rathayúr dhārayadhvam      devám rátham = rathayúḥ dhārayadhvam      M        ——   ◡—   ◡◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: divó vā sā́nu spṛšátā várīyaḥ pṛthivyā́ vā mā́trayā ví šrayadhvam
ušatī́r dvāro mahinā́ mahádbhir deváṃ ráthaṃ rathayúr dhārayadhvam
Pada-Pāṭha: divaḥ | vā | sānu | spṛšata | varīyaḥ | pṛthivyā | vā | mātrayā | vi | šrayadhvam | ušatīḥ | dvāraḥ | mahinā | mahat-bhiḥ | devam | ratham | ratha-yuḥ | dhārayadhvam
Van Nooten & Holland (2nd ed.): divó vā sā́nu spṛšátā várīyaḥ pṛthivyā́ vā mā́trayā ví šrayadhvam
ušatī́r dvāro mahinā́ mahádbhir deváṃ ráthaṃ rathayúr dhārayadhvam [buggy OCR; check source]
Griffith: Touch ye the far-extending height of heaven or spring apart to suit the wide earth's measure.
Yearning, ye Doors, with those sublime in greatness, seize eagerly the heavenly Car that cometh.
Geldner: Rühret an des Himmels Rücken und noch weiter, oder tut euch auf, so weit die Erde sich erstreckt! Ihr Tore, haltet verlangend den göttlichen Wagen mit den Grossen fest durch eure Grösse, den Wagen erwartend! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search