Rig-Veda 10.065.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     parikṣítā pitárā pūrvajā́varī      parikṣítā = pitárā pūrvajā́varī?_      M        ◡—◡—   ◡◡—   —◡—◡—   (12)
b.     ṛtásya yónā kṣayataḥ sámokasā      ṛtásya yónā = kṣayataḥ } sámokasā      M        ◡—◡   ——   ◡◡—   ◡—◡—   (12)
c.     dyā́vāpṛthivī́ váruṇāya sávrate      dyā́vāpṛthivī́+_ = váruṇāya sávrate?_      M        ——◡◡—   ◡◡—◡   —◡—   (12)
d.     ghṛtávat páyo mahiṣā́ya pinvataḥ      ghṛtávat páyaḥ = mahiṣā́ya pinvataḥ      M        ◡◡—   ◡—   ◡◡—◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: parikṣítā pitárā pūrvajā́varī ṛtásya yónā kṣayataḥ sámokasā
dyā́vāpṛthivī́ váruṇāya sávrate ghṛtávat páyo mahiṣā́ya pinvataḥ
Pada-Pāṭha: pari-kṣitā | pitarā | pūrvajāvarī itipūrva-jāvarī | ṛtasya | yonā | kṣayataḥ | sam-okasā | dyāvāpṛthivī iti | varuṇāya | savrateitisa-vrate | ghṛta-vat | payaḥ | mahiṣāya | pinvataḥ
Van Nooten & Holland (2nd ed.): parikṣítā pitárā pūrvajā́varī ṛtásya yónā kṣayataḥ sámokasā
dyā́vāpṛthivī́ váruṇāya sávrate ghṛtávat páyo mahiṣā́ya pinvataḥ [buggy OCR; check source]
Griffith: Born in the oldest time, the Parents dwelling round are sharers of one mansion in the home of Law.
Bound by their common vow Dyaus, Prthivi stream forth the moisture rich in oil to Varuna the Steer.
Geldner: Die ringsum wohnenden, erstgeborenen Eltern, die Hausgenossen herrschen im Schosse der Wahrheit, Himmel und Erde, die dem Varuna in gleicher Weise botmässig sind, quellen für den Büffel die schmalzige Milch. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search