Rig-Veda 10.065.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     parjányāvā́tā vṛṣabhā́ purīṣíṇā      parjányāvā́tā = vṛṣabhā́ } purīṣíṇā      M        —————   ◡◡—   ◡—◡—   (12)
b.     indravāyū́ váruṇo mitró aryamā́      indravāyū́+_ = váruṇaḥ mitráḥ aryamā́      M        —◡——   ◡◡—   —◡   —◡—   (12)
c.     devā́m̆ ādityā́m̆ áditiṃ havāmahe      devā́n ādityā́n = áditim } havāmahe-_      M        ——   ———   ◡◡—   ◡—◡—   (12)
d.     yé pā́rthivāso diviyā́so apsú yé      yé?_ pā́rthivāsaḥ = divyā́saḥ apsú yé?_      M        —   —◡——   ◡◡—◡   —◡   —   (12)

Labels:M: genre M  
Aufrecht: parjányāvā́tā vṛṣabhā́ purīṣíṇendravāyū́ váruṇo mitró aryamā́
devā́m̆ ādityā́m̆ áditiṃ havāmahe yé pā́rthivāso divyā́so apsú yé
Pada-Pāṭha: parjanyāvātā | vṛṣabhā | purīṣiṇā | indravāyū iti | varuṇaḥ | mitraḥ | aryamā | devān | ādityān | aditim | havāmahe | ye | pārthivāsaḥ | divyāsaḥ | ap-su | ye
Van Nooten & Holland (2nd ed.): parjányāvā́=tā vṛṣabhā́=purīṣíṇ<ā> <i>ndravāyū́=váruṇo mitró aryamā́=
devā́=m̆ ādityā́=m̆ áditiṃ havāmahe yé pā́=rthivāso div<i>yā́=so apsú yé [buggy OCR; check source]
Griffith: Parjanya, Vata, mighty, senders of the rain, Indra and Vayu, Varuna, Mitra, Aryaman:
We call on Aditi, Adityas, and the Gods, those who are on the earth, in waters, and in heaven.
Geldner: Parjanya und Vata, die wasserquellenden Bullen, Indra und Vayu, Varuna, Mitra, Aryaman. - Die Götter Aditya' s, Aditi rufen wir, die irdischen Götter, die himmlischen und die im Wasser sind. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search