Rig-Veda 10.065.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     agnír índro váruṇo mitró aryamā́      agníḥ índraḥ = váruṇaḥ mitráḥ aryamā́      M        —◡   ——   ◡◡—   —◡   —◡—   (12)
b.     vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ      vāyúḥ pūṣā́ = sárasvatī-_ } sajóṣasaḥ      M        ——   ——   ◡—◡—   ◡—◡—   (12)
c.     ādityā́ víṣṇur marútaḥ súvar bṛhát      ādityā́ḥ víṣṇuḥ = marútaḥ } svàr bṛhát      M        ———   ——   ◡◡—   ◡—   ◡—   (12)
d.     sómo rudró áditir bráhmaṇas pátiḥ      sómaḥ rudráḥ = áditiḥ bráhmaṇaḥ pátiḥ      M        ——   —◡   ◡◡—   —◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: agnír índro váruṇo mitró aryamā́ vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ
ādityā́ víṣṇur marútaḥ sva |r bṛhát sómo rudró áditir bráhmaṇas pátiḥ
Pada-Pāṭha: agniḥ | indraḥ | varuṇaḥ | mitraḥ | āryamā | vāyuḥ | pūṣā | sarasvatī | sa-joṣasaḥ | ādityāḥ | viṣṇuḥ | marutaḥ | svaḥ | bṛhat | somaḥ | rudraḥ | aditiḥ | brahmaṇaḥ | patiḥ
Van Nooten & Holland (2nd ed.): agnír índro váruṇo mitró aryamā́ vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ
ādityā́=víṣṇur maṛ́taḥ s<ú>var bṛhát sómo rudró áditir bráhmaṇas pátiḥ [buggy OCR; check source]
Griffith: I. MAY Agni, Indra, Mitra, Varuna consent, Aryaman, Vayu, Pusan, and Sarasvati,
Adityas, Maruts, Visnu, Soma, lofty Sky, Rudra and Aditi, and Brahmanaspati.
Geldner: Agni, Indra, Varuna, Mitra, Aryaman, Vayu, Pusan, Sarasvati einträchtig beisammen, die Aditya' s, Vishnu, die Marut, die hohe Sonne, Soma, Rudra, Aditi, Brahmanaspati, [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search