Rig-Veda 10.064.14

SaṃhitāSāša-PāṭhaLabels    Parse
a.     té hí dyā́vāpṛthivī́ mātárā mahī́      té?_ hí dyā́vā =pṛthivī́+_ mātárā mahī́+_      M        —   —   ——◡◡—   —◡—   ◡—   (12)
b.     devī́ devā́ñ jánmanā yajñíye itáḥ      devī́+_ devā́n = jánmanā yajñíye+_ itáḥ      M        ——   ——   —◡—   —◡◡   ◡—   (12)
c.     ubhé bibhṛta ubháyam bhárīmabhiḥ      ubhé+_ bibhṛtaḥ = ubháyam } bhárīmabhiḥ      M        ◡—   ◡◡◡   ◡◡—   ◡—◡—   (12)
d.     purū́ rétāṃsi pitṛ́bhiš ca siñcataḥ      purū́-_+ rétāṃsi = pitṛ́bhiḥ } ca siñcataḥ      M        ◡—   ——◡   ◡◡—   ◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: té hí dyā́vāpṛthivī́ mātárā mahī́ devī́ devā́ñ jánmanā yajñíye itáḥ
ubhé bibhṛta ubháyam bhárīmabhiḥ purū́ rétāṃsi pitṛ́bhiš ca siñcataḥ
Pada-Pāṭha: te | hi | dyāvāpṛthivī iti | mātarā | mahī | devī | devān | janmanā | yajñiyeiti | itaḥ | ubhe iti | bibhṛtaḥ | ubhayam | bharīma-bhiḥ | puru | retāṃsi | pitṛ-bhiḥ | ca | siñcataḥ
Van Nooten & Holland (2nd ed.): té hí dyā́vāpṛthivī́ mātárā mahī́ devī́ devā́ñ jánmanā yajñíye itáḥ
ubhé bibhṛta ubháyam bhárīmabhiḥ purū́ ṛ́tāṃsi pitṛ́bhiš ca siñcataḥ [buggy OCR; check source]
Griffith: The Mothers, Heaven and Earth, those mighty Goddesses, worthy of sacrifice, ecune with the race of Gods.
These Two with their support uphold both Gods and men, and with the Fathers pour the copious genial stream.
Geldner: Denn diese beiden grossen Mütter, Himmel und Erde, die opferwürdigen Göttinnen, kommen mit der Sippe der Götter. Beide unterstützen beiderlei Art mit ihren Unterstützungen, und durch die Väter giessen sie vielen Samen aus. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search