Rig-Veda 10.051.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     agnéḥ pū́rve bhrā́taro ártham etáṃ      agnéḥ pū́rve-_ = bhrā́taraḥ ártham etám      P        ——   ——   —◡◡   —◡   ——   (11)
b.     rathī́vā́dhvānam ánu ā́varīvuḥ      rathī́?_ iva ádhvānam = ánu ā́ avarīvuḥ      P        ◡———◡   ◡◡   —◡——   (11)
c.     tásmād bhiyā́ varuṇa dūrám āyaṃ      tásmāt bhiyā́ = varuṇa dūrám āyam      P        ——   ◡—   ◡◡◡   —◡   ——   (11)
d.     gauró ná kṣepnór avije jiyā́yāḥ      gauráḥ ná+_ kṣepnóḥ = avije?_ } jyā́yāḥ      P        ——   —   ——   ◡◡—   ◡——   (11)

Labels:P: popular  
Aufrecht: agnéḥ pū́rve bhrā́taro ártham etáṃ rathī́vā́dhvānam ánv ā́varīvuḥ
tásmād bhiyā́ varuṇa dūrám āyaṃ gauró ná kṣepnór avije jyā́yāḥ
Pada-Pāṭha: agneḥ | pūrve | bhrātaraḥ | artham | etam | rathī-iva | adhvānam | anu | ā | avarīvuriti | tasmāt | bhiyā | varuṇa | dūram | āyam | gauraḥ | na | kṣepnoḥ | āvije | jyāyāḥ
Van Nooten & Holland (2nd ed.): agnéḥ pū́=rve bhrā́=taro ártham etáṃ rathī́=vā́=dhvānam án<u> ā́=varīvuḥ
tásmād bhiyā́ varuṇa dūrám āyaṃ gauró ná kṣepnór avije j<i>yā́=yāḥ [buggy OCR; check source]
Griffith: This goal mine elder brothers erst selected, as he who drives a car the way to travel.
So, Varuna, I fled afar through terror, as flies the wild-bull from an archer's bowstring.
Geldner: " Agni's frühere Brüder haben dieses Geschäft hin und her besorgt, wie ein Wagenross seinen Weg. Aus Furcht davor bin ich weit fortgegangen, Varuna. Wie der Gaurabüffel vor der Sehne des Jägers bin ich geflüchtet." [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search