Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | kurmás ta ā́yur ajáraṃ yád agne | kurmáḥ te-_ ā́yuḥ = ajáram } yát agne-_ | P | —— ◡ —◡ ◡◡— ◡ —— | (11) |
b. | yáthā yuktó jātavedo ná ríṣyāḥ | yáthā yuktáḥ = jātavedaḥ } ná ríṣyāḥ | P | ◡— —— —◡—— ◡ —— | (11) |
c. | áthā vahāsi sumanasyámāno | áthā+ vahāsi = sumanasyámānaḥ | P | ◡— ◡—◡ ◡◡—◡—— | (11) |
d. | bhāgáṃ devébhyo havíṣaḥ sujāta | bhāgám devébhyaḥ = havíṣaḥ } sujāta | P | —— ——— ◡◡— ◡—◡ | (11) |
Labels: | P: popular |
Aufrecht: | kurmás ta ā́yur ajáraṃ yád agne yáthā yuktó jātavedo ná ríṣyāḥ áthā vahāsi sumanasyámāno bhāgáṃ devébhyo havíṣaḥ sujāta |
Pada-Pāṭha: | kurmaḥ | te | āyuḥ | ajaram | yat | agne | yathā | yuktaḥ | jāta-vedaḥ | na | riṣyāḥ | atha | vahāsi | su-manasyamānaḥ | bhāgam | devebhyaḥ | haviṣaḥ | su-jāta |
Van Nooten & Holland (2nd ed.): | kurmás ta ā́yur ajáraṃ yád agne yáthā yuktó jātavedo ná ríṣyāḥ áthā vahāsi sumanasyámāno bhāgáṃ devébhyo havíṣaḥ sujāta [buggy OCR; check source] |
Griffith: | We give thee life unwasting, Jatavedas, so that, employed, thou never shalt be injured. So, nobly born! shalt thou with kindly spirit bear to the Gods their share of men's oblations. |
Geldner: | " Wir bereiten dir ein Leben, das alterlos ist, Agni, auf dass du eingespannt nicht zu Schaden kommest, o Jatavedas. Und du sollst geneigten Sinnes den Göttern ihren Anteil am Opfer überbringen, du Wohlgeborener!" [Google Translate] |
previous stanza | next stanza | back to results | new search