Rig-Veda 10.036.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     uṣā́sānáktā bṛhatī́ supéšasā      uṣā́sānáktā = bṛhatī́+_ } supéšasā      M        ◡————   ◡◡—   ◡—◡—   (12)
b.     dyā́vākṣā́mā váruṇo mitró aryamā́      dyā́vākṣā́mā = váruṇaḥ mitráḥ aryamā́      M        ————   ◡◡—   —◡   —◡—   (12)
c.     índraṃ huve marútaḥ párvatām̆ apá      índram huve-_ = marútaḥ párvatān apáḥ      M        ——   ◡—   ◡◡—   —◡—   ◡◡   (12)
d.     ādityā́n dyā́vāpṛthivī́ apáḥ súvaḥ      ādityā́n dyā́vā =pṛthivī́+_ } apáḥ svàr      MR        ———   ——◡◡◡   ◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: uṣā́sānáktā bṛhatī́ supéšasā dyā́vākṣā́mā váruṇo mitró aryamā́
índraṃ huve marútaḥ párvatām̆ apá ādityā́n dyā́vāpṛthivī́ apáḥ sva |ḥ
Pada-Pāṭha: uṣasānaktā | bṛhatī iti | su-pešasā | dyāvākṣāmā | varuṇaḥ | mitraḥ | aryamā | indram | huve | marutaḥ | parvatān | apaḥ | ādityān | dyāvāpṛthivī iti | apaḥ | svar iti svaḥ
Van Nooten & Holland (2nd ed.): uṣā́sānáktā bṛhatī́ supéšasā dyā́vākṣā́mā váruṇo mitró aryamā́
índraṃ huve maṛ́taḥ párvatām̆ apá ādityā́=n dyā́=vāpṛthivī́=apáḥ s<ú>vaḥ [buggy OCR; check source]
Griffith: THERE are the Dawn and Night, the grand and beauteous Pair, Earth, Heaven, and Varuna, Mitra, and Aryaman.
Indra I call, the Maruts, Mountains, and the Floods, Adityas, Heaven and Earth, the Waters, and the Sky.
Geldner: Morgen und Nacht, die hohen, schön verzierten, Himmel und Erde, Varuna, Mitra, Aryaman - den Indra lade ich, die Marut, die Berge, die Gewässer, die Aditya' s, Himmel und Erde, das Wasser, die Sonne. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search