Rig-Veda 10.015.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́sīnāso aruṇī́nām upásthe      ā́sīnāsaḥ = aruṇī́nām } upásthe-_      P        ———◡   ◡◡——   ◡——   (11)
b.     rayíṃ dhatta dāšúṣe mártiyāya      rayím dhatta = dāšúṣe-_ mártyāya      P        ◡—   —◡   —◡—   —◡—◡   (11)
c.     putrébhiyaḥ pitaras tásya vásvaḥ      putrébhyaḥ = pitaraḥ tásya vásvaḥ      P        ——◡—   ◡◡—   —◡   ——   (11)
d.     prá yacchata tá ihórjaṃ dadhāta      prá yacchata = té?_ ihá ū́rjam } dadhāta      P        ◡   —◡◡   ◡   ◡——   ◡—◡   (11)

Labels:P: popular  
Aufrecht: ā́sīnāso aruṇī́nām upásthe rayíṃ dhatta dāšúṣe mártyāya
putrébhyaḥ pitaras tásya vásvaḥ prá yachata tá ihórjaṃ dadhāta
Pada-Pāṭha: āsīnāsaḥ | aruṇīnām | upa-sthe | rayim | dhatta | dāšuṣe | martyāya | putrebhyaḥ | pitaraḥ | tasya | vasvaḥ | pra | yacchata | te | iha | ūrjam | dadhāta
Van Nooten & Holland (2nd ed.): ā́=sīnāso aruṇī́nām upásthe rayíṃ dhatta dāšúṣe márt<i>yāya
putṛ́bh<i>yaḥ pitaras tásya vásvaḥ prá yachata tá ihórjaṃ dadhāta [buggy OCR; check source]
Griffith: Lapped in the bosom of the purple Mornings, give riches to the man who brings oblations.
Grant to your sons a portion of that treasure, and, present, give them energy, ye Fathers.
Geldner: In dem Schosse der rötlichen Wolle sitzend bringet Reichtum dem opferspendenden Sterblichen! Ihr Väter, schenket den Söhnen von diesem Gut, verleihet hier Kraft! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search