Rig-Veda 10.015.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yé naḥ pū́rve pitáraḥ somiyā́so      yé?_ naḥ pū́rve-_ = pitáraḥ somyā́saḥ      P        —   —   ——   ◡◡—   —◡——   (11)
b.     anūhiré somapītháṃ vásiṣṭhāḥ      anūhiré?_ = somapīthám } vásiṣṭhāḥ      P        ◡—◡—   —◡——   ◡——   (11)
c.     tébhir yamáḥ saṃrarāṇó havī́ṃṣi      tébhiḥ yamáḥ = saṃrarāṇáḥ } havī́ṃṣi      P        ——   ◡—   —◡——   ◡—◡   (11)
d.     ušánn ušádbhiḥ pratikāmám attu      ušán ušádbhiḥ = pratikāmám attu      P        ◡—   ◡——   ◡◡—◡   —◡   (11)

Labels:P: popular  
Aufrecht: yé naḥ pū́rve pitáraḥ somyā́so 'nūhiré somapītháṃ vásiṣṭhāḥ
tébhir yamáḥ saṃrarāṇó havī́ṃṣy ušánn ušádbhiḥ pratikāmám attu
Pada-Pāṭha: ye | naḥ | pūrve | pitaraḥ | somyāsaḥ | anu-ūhire | soma-pītham | vasiṣṭhāḥ | tebhiḥ | yamaḥ | sam-rarāṇaḥ | havīṃṣi | ušan | ešat-bhiḥ | prati-kāmam | attu
Van Nooten & Holland (2nd ed.): yé naḥ pū́=rve pitáraḥ som<i>yā́=so <a>nūhiṛ́ somapītháṃ vásiṣṭhāḥ
tébhir yamáḥ saṃrarāṇó havī́=ṃṣ<i> ušánn ušádbhiḥ pratikāmám attu [buggy OCR; check source]
Griffith: Our ancient Fathers who deserve the Soma, who came, most noble, to our Soma banquet,-
With these let Yama, yearning with the yearning, rejoicing eat our offerings at his pleasure.
Geldner: Unsere somawürdigen Vorväter, die Vasistha' s, die zum Somatrunk gefahren sind, mit denen soll Yama die Opfergaben gemeinsam und voll Verlangen mit den Verlangenden nach Wunsch geniessen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search