Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | sahásradhāre áva té sám asvaran | sahásradhāre?_ = áva té?_ } sám asvaran | M | ◡—◡—◡ ◡◡ — ◡ —◡— | (12) |
b. | divó nā́ke mádhujihvā asašcátaḥ | diváḥ nā́ke-_ = mádhujihvāḥ } asašcátaḥ | M | ◡— —— ◡◡—◡ ◡—◡— | (12) |
c. | ásya spášo ná ní miṣanti bhū́rṇayaḥ | ásya spášaḥ = ná ní miṣanti bhū́rṇayaḥ | M | —— ◡— ◡ ◡ ◡—◡ —◡— | (12) |
d. | padé-pade pāšínaḥ santi sétavaḥ | padé-pade?_ = pāšínaḥ santi sétavaḥ | M | ◡—◡— —◡— —◡ —◡— | (12) |
Labels: | M: genre M |
Aufrecht: | sahásradhāré 'va té sám asvaran divó nā́ke mádhujihvā asašcátaḥ ásya spášo ná ní miṣanti bhū́rṇayaḥ padé pade pāšínaḥ santi sétavaḥ |
Pada-Pāṭha: | sahasra-dhāre | ava | te | sam | asaran | divaḥ | nāke | madhu-jihvāḥ | asašcataḥ | asya | spašaḥ | na | ni | miṣanti | bhūrṇayaḥ | pade-pade | pāšinaḥ | santi | setavaḥ |
Van Nooten & Holland (2nd ed.): | [buggy OCR; check source] |
Griffith: | Sweet-tongued, exhaustless, they have sent their voices down togetlier, in heaven's vault that pours a thousand streams. His wildly-restless warders never close an eye: in every place are found the bonds that bind man last. |
Geldner: | Auf die Seihe mit tausend Abtraufen brausten sie herab, an des Himmels Firmament die Ströme, die die Süssigkeit auf der Zunge tragen. Seine eifrigen Aufpasser schliessen nie das Auge; auf Schritt und Tritt sind die Schlingen führenden Fessler da. [Google Translate] |
previous stanza | next stanza | back to results | new search