Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | yásmād réjanta kṛṣṭáyaš | yásmāt réjanta kṛṣṭáyaḥ | M | —— ——◡ —◡— | (8) |
b. | carkṛ́tiyāni kṛṇvatáḥ | carkṛ́tyāni kṛṇvatáḥ | M | —◡◡—◡ —◡— | (8) |
c. | sahasrasā́m medhásātāv iva tmánā | sahasrasā́m = medhásātau } iva tmánā | M | ◡—◡— —◡—— ◡— ◡— | (12) |
d. | agníṃ dhībhíḥ saparyata | agním dhībhíḥ saparyata | MR | —— —— ◡—◡◡ | (8) |
Labels: | M: genre M R: repeated line |
Aufrecht: | yásmād réjanta kṛṣṭáyaš carkṛ́tyāni kṛṇvatáḥ sahasrasā́m medhásātāv iva tmánāgníṃ dhībhíḥ saparyata |
Pada-Pāṭha: | yasmāt | rejanta | kṛṣṭayaḥ | carkṛtyāni | kṛṇvataḥ | sahasra-sām | medhasātau-iva | tmanā | agnim | dhībhiḥ | saparyata |
Van Nooten & Holland (2nd ed.): | yásmād ṛ́janta kṛṣṭáyaš carkṛ́t<i>yāni kṛṇvatáḥ sahasrasā́=m medhásātāv iva tmánā <a>gníṃ dhībhíḥ saparyata [buggy OCR; check source] |
Griffith: | True is your Krsa's word, Indra and Varuna: The seven holy voices pour a wave of meath. For their sake, Lords of splendour! aid the pious man who, unbewildered, keeps you ever in his thoughts. |
Geldner: | Vor dem die Völker zittern, wenn er Rühmliches vollbringt, der Tausend gewinnt gerade wie im Kampf um die Meisterschaft, den Agni haltet mit euren Gedanken in Ehren! [Google Translate] |
previous stanza | next stanza | back to results | new search