Rig-Veda 8.090.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tuváṃ dātā́ prathamó rā́dhasām asi      tvám dātā́ = prathamáḥ rā́dhasām asi      M        ◡—   ——   ◡◡—   —◡—   ◡◡   (12)
b.     ási satyá īšānakṛ́t      ási satyáḥ īšānakṛ́t      M        ◡◡   —◡   ——◡—   (8)
c.     tuvidyumnásya yújiyā́ vṛṇīmahe      tuvidyumnásya = yújyā ā́ } vṛṇīmahe-_      M        ◡———◡   ◡◡—   ◡—◡—   (12)
d.     putrásya šávaso maháḥ      putrásya šávasaḥ maháḥ      M        ——◡   ◡◡—   ◡—   (8)

Labels:M: genre M  
Aufrecht: tváṃ dātā́ prathamó rā́dhasām asy ási satyá īšānakṛ́t
tuvidyumnásya yújyā́ vṛṇīmahe putrásya šávaso maháḥ
Pada-Pāṭha: tvam | dātā | prathamaḥ | rādhasām | asi | asi | satyaḥ | īšāna-kṛt | tuvi-dyumnasya | yujyā | ā | vṛṇīmahe | putrasya | šavasaḥ | mahaḥ
Van Nooten & Holland (2nd ed.): t<u>váṃ dātā́=prathamó rā́=dhasām as<i> ási satyá īšānakṛ́t
tuvidyumnásya yúj<i>yā́=vṛṇīmahe putrásya šávaso maháḥ [buggy OCR; check source]
Griffith: Supreme in sovran power, far-sighted, Chiefs and Kings, most swift to hear from far away,
Both, wondrously, set them in motion as with arms, in company with Surya's beams.
Geldner: Du bist der allererste Schenker von Ehrengaben, du bist der wahre Reichmacher. Wir erbitten die Bundesgenossenschaft des glanzvollen Sohnes der Kraft, des Grossen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search