Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ā́ no víšvāsu háviya | ā́ naḥ víšvāsu hávyaḥ | M | — — ——◡ ◡◡◡ | (8) |
b. | índraḥ samátsu bhūṣatu | índraḥ samátsu bhūṣatu | M | —— ◡—◡ —◡◡ | (8) |
c. | úpa bráhmāṇi sávanāni vṛtrahā́ | úpa bráhmāṇi = sávanāni vṛtrahā́ | M | ◡— ——◡ ◡◡—◡ —◡— | (12) |
d. | paramajyā́ ṛ́cīṣamaḥ | paramajyā́ḥ ṛ́cīṣamaḥ | M | ◡◡—◡ ◡—◡— | (8) |
Labels: | M: genre M |
Aufrecht: | ā́ no víšvāsu hávya índraḥ samátsu bhūṣatu úpa bráhmāṇi sávanāni vṛtrahā́ paramajyā́ ṛ́cīṣamaḥ |
Pada-Pāṭha: | ā | naḥ | višvāsu | havyaḥ | indraḥ | samat-su | bhūṣatu | upa | brahmāṇi | savanāni | vṛtra-hā | parama-jyāḥ | ṛcīṣamaḥ |
Van Nooten & Holland (2nd ed.): | ā́=no víšvāsu háv<i>ya índraḥ samátsu bhūṣatu úpa bráhmāṇi sávanāni vṛtrahā́ paramajyā́ ṛ́cīṣamaḥ [buggy OCR; check source] |
Griffith: | YEA, specially that mortal man hath toiled for service of the Gods, Who quickly hath brought near Mitra and Varuna. to share his sacrificial gifts. |
Geldner: | Indra, der in allen Schlachten für uns anzurufen ist, soll sich für die Erbauungen, für die Somaspenden bereit halten, der Vritratöter, der Gewalthaber, der......... [Google Translate] |
previous stanza | next stanza | back to results | new search