Rig-Veda 8.035.13

SaṃhitāSāša-PāṭhaLabels    Parse
a.     mitrā́váruṇavantā utá dhármavantā      mitrā́váruṇavantau utá dhármavantā      MU        ——◡◡◡—◡   ◡◡   —◡——   (13)
b.     marútvantā jaritúr gacchatho hávam      marútvantā = jaritúḥ gacchathaḥ hávam      MU        ◡———   ◡◡—   —◡—   ◡—   (12)
c.     sajóṣasā uṣásā sū́riyeṇa ca      sajóṣasau = uṣásā sū́ryeṇa ca      MUR        ◡—◡◡   ◡◡—   —◡—◡   ◡   (12)
d.     ādityáir yātam ašvinā      ādityáiḥ yātam ašvinā      MU        ———   —◡   —◡—   (8)

Labels:M: genre M   R: repeated line   U: uneven lyric  
Aufrecht: mitrā́váruṇavantā utá dhármavantā marútvantā jaritúr gachatho hávam
sajóṣasā uṣásā sū́ryeṇa cādityáir yātam ašvinā
Pada-Pāṭha: mitrāvaruṇa-vantau | uta | dharma-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | ašvinā
Van Nooten & Holland (2nd ed.): mitrā́=váruṇavantā utá dhármavantā maṛ́tvantā jaritúr gachatho hávam
sajóṣasā uṣásā sū́=r<i>yeṇa c<a> ādityáir yātam ašvinā [buggy OCR; check source]
Griffith: With Mitra, Varuna, Dharma, and the Maruts in your company approach unto your praiser's call.
Accordant, of one mind with Surya and with Dawn, and with the Adityas, Asvins! come.
Geldner: Von Mitra und Varuna, und von Dharma, dem Gesetz, von den Marut begleitet kommet ihr auf des Sängers Ruf, einträchtig mit Usas und Surya, mit den Aditya's kommet, o Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search