Rig-Veda 8.035.14

SaṃhitāSāša-PāṭhaLabels    Parse
a.     áňgirasvantā utá víṣṇuvantā      áňgirasvantau = utá víṣṇuvantā      MU        —◡——◡   ◡◡   —◡——   (11)
b.     marútvantā jaritúr gacchatho hávam      marútvantā = jaritúḥ gacchathaḥ hávam      MUR        ◡———   ◡◡—   —◡—   ◡—   (12)
c.     sajóṣasā uṣásā sū́riyeṇa ca      sajóṣasau = uṣásā sū́ryeṇa ca      MUR        ◡—◡◡   ◡◡—   —◡—◡   ◡   (12)
d.     ādityáir yātam ašvinā      ādityáiḥ yātam ašvinā      MUR        ———   —◡   —◡—   (8)

Labels:M: genre M   R: repeated line   U: uneven lyric  
Aufrecht: áňgirasvantā utá víṣṇuvantā marútvantā jaritúr gachatho hávam
sajóṣasā uṣásā sū́ryeṇa cādityáir yātam ašvinā
Pada-Pāṭha: aňgirasvantau | uta | viṣṇu-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | ašvinā
Van Nooten & Holland (2nd ed.): áňgirasvantā utá víṣṇuvantā maṛ́tvantā jaritúr gachatho hávam
sajóṣasā uṣásā sū́=r<i>yeṇa c<a> ādityáir yātam ašvinā [buggy OCR; check source]
Griffith: With Visnu and the Angirases attending you, and with the Maruts come unto your praiser's call.
Accordant, of one mind with Surya and with Dawn, and with the Adityas, Asvins! come.
Geldner: Von den Angira's und Vishnu und von den Marut begleitet kommet auf des Sängers Ruf, einträchtig mit Usas und Surya, mit den Aditya's kommet, o Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search