Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | prá sá kṣáyaṃ tirate ví mahī́r íṣo | prá sá kṣáyam = tirate-_ ví } mahī́ḥ íṣaḥ | MR | ◡ — ◡— ◡◡— ◡ ◡— ◡— | (12) |
b. | yó vo várāya dā́šati | yáḥ vaḥ várāya dā́šati | MR | — — ◡—◡ —◡◡ | (8) |
c. | prá prajā́bhir jāyate dhármaṇas pári | prá prajā́bhiḥ = jāyate-_ dhármaṇaḥ pári | MR | — ◡—— —◡— —◡— ◡◡ | (12) |
d. | áriṣṭaḥ sárva edhate | áriṣṭaḥ sárvaḥ edhate-_ | MR | ◡—— —◡ —◡— | (8) |
Labels: | M: genre M R: repeated line |
Aufrecht: | prá sá kṣáyaṃ tirate ví mahī́r íṣo yó vo várāya dā́šati prá prajā́bhir jāyate dhármaṇas páry áriṣṭaḥ sárva edhate |
Pada-Pāṭha: | pra | saḥ | kṣayam | tirate | vi | mahīḥ | iṣaḥ | yaḥ | vaḥ | varāya | dāšati | pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari | ariṣṭaḥ | sarvaḥ | edhate |
Van Nooten & Holland (2nd ed.): | prá sá kṣáyaṃ tirate ví mahī́r íṣo yó vo várāya dā́šati prá prajā́=bhir jāyate dhármaṇas pár<i> áriṣṭaḥ sárva edhate [buggy OCR; check source] |
Griffith: | He makes his house endure, he gathers plenteous food who pays obedience to your will. Born in his sons anew he spreads as Law commands, and prospers every way unharmed. |
Geldner: | Der vergrössert sein Haus, vermehrt seinen grossen Speisesegen, wer eurem Wunsch entspricht. Er pflanzt sich pflichtgemäss durch Kinder fort, er gedeiht ganz und gar ohne Schaden. [Google Translate] |
previous stanza | next stanza | back to results | new search