Rig-Veda 8.027.15

SaṃhitāSāša-PāṭhaLabels    Parse
a.     prá vaḥ šaṃsāmi adruhaḥ      prá vaḥ šaṃsāmi adruhaḥ      M        ◡   —   ——◡   —◡—   (8)
b.     saṃsthá úpastutīnaām      saṃsthé-_ úpastutīnām      M        —◡   ◡—◡—◡—   (8)
c.     ná táṃ dhūrtír varuṇa mitra mártiyaṃ      ná tám dhūrtíḥ = varuṇa mitra mártyam      M        ◡   —   ——   ◡◡◡   —◡   —◡—   (12)
d.     yó vo dhā́mabhyo ávidhat      yáḥ vaḥ dhā́mabhyaḥ ávidhat      M        —   —   ——◡   ◡◡—   (8)

Labels:M: genre M  
Aufrecht: prá vaḥ šaṃsāmy adruhaḥ saṃsthá úpastutīnām
ná táṃ dhūrtír varuṇa mitra mártyaṃ yó vo dhā́mabhyó 'vidhat
Pada-Pāṭha: pra | vaḥ | šaṃsāmi | adruhaḥ | sam-sthe | upa-stutīnām | na | tam | dhūrtiḥ | varuṇa | mitra | martyam | yaḥ | vaḥ | dhāma-bhyaḥ | avidhat
Van Nooten & Holland (2nd ed.): prá vaḥ šaṃsām<i> adruhaḥ saṃsthá úpastutīnaām
ná táṃ dhūrtír varuṇa mitra márt<i>yaṃ yó vo dhā́mabhyo <á>vidhat [buggy OCR; check source]
Griffith: I laud you, O ye Guileless Gods, here where we meet to render praise.
None, Varuna and Mitra, harins the mortal, man who honours and obeys your laws.
Geldner: Ich preise euch, ihr Truglosen, im Wettstreit der Loblieder. Nicht trifft den Sterblichen die Hinterlist, Mitra und Varuna, der euren Personen gehuldigt hat. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search