Rig-Veda 8.027.17

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ṛté sá vindate yudháḥ      ṛté-_ sá vindate-_ yudháḥ      M        ◡—   ◡   —◡—   ◡—   (8)
b.     sugébhir yāti ádhvanaḥ      sugébhiḥ yāti ádhvanaḥ      M        ◡——   —◡   —◡—   (8)
c.     aryamā́ mitró váruṇaḥ sárātayo      aryamā́ mitráḥ = váruṇaḥ } sárātayaḥ      M        —◡—   ——   ◡◡—   ◡—◡—   (12)
d.     yáṃ trā́yante sajóṣasaḥ      yám trā́yante?_ sajóṣasaḥ      M        —   ———   ◡—◡—   (8)

Labels:M: genre M  
Aufrecht: ṛté sá vindate yudháḥ sugébhir yāty ádhvanaḥ
aryamā́ mitró váruṇaḥ sárātayo yáṃ trā́yante sajóṣasaḥ
Pada-Pāṭha: ṛte | saḥ | vindate | yudhaḥ | su-gebhiḥ | yāti | adhvanaḥ | aryamā | mitraḥ | varuṇaḥ | sa-rātayaḥ | yam | trāyante | sa-joṣasaḥ
Van Nooten & Holland (2nd ed.): ṛté sá vindate yudháḥ sugébhir yāt<i> ádhvanaḥ
aryamā́ mitró váruṇaḥ sárātayo yáṃ trā́yante sajóṣasaḥ [buggy OCR; check source]
Griffith: E' en without war he gathers wealth, and goes hisway on pleasant paths,
Whom Mitra, Varuna and Aryaman protect, sharing the gift, of one accord.
Geldner: Der erwirbt ohne Kampf, er geht seine Wege auf guter Strasse, wen Aryaman, Mitra, Varuna gleich günstig, einträchtig schützen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search