Rig-Veda 8.019.16

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yéna cáṣṭe váruṇo mitró aryamā́      yéna cáṣṭe-_ = váruṇaḥ mitráḥ aryamā́      M        —◡   ——   ◡◡—   —◡   —◡—   (12)
b.     yéna nā́satiyā bhágaḥ      yéna nā́satyā bhágaḥ      M        —◡   —◡◡—   ◡—   (8)
c.     vayáṃ tát te šávasā gātuvíttamā      vayám tát te-_ = šávasā gātuvíttamāḥ      M        ◡—   —   —   ◡◡—   —◡—◡—   (12)
d.     índratvotā vidhemahi      índratvotāḥ vidhemahi      M        ————   ◡—◡◡   (8)

Labels:M: genre M  
Aufrecht: yéna cáṣṭe váruṇo mitró aryamā́ yéna nā́satyā bhágaḥ
vayáṃ tát te šávasā gātuvíttamā índratvotā vidhemahi
Pada-Pāṭha: yena | caṣṭe | varuṇaḥ | mitraḥ | aryamā | yena | nāsatyā | bhagaḥ | vayam | tat | te | šavasā | gātuvit-tamāḥ | indratvāūtāḥ | vidhemahi
Van Nooten & Holland (2nd ed.): yéna cáṣṭe váruṇo mitró aryamā́=yéna nā́=sat<i>yā bhágaḥ
vayáṃ tát te šávasā gātuvíttamā índratvotā vidhemahi [buggy OCR; check source]
Griffith: That, wherewith Mitra, Varuna, and Aryaman, the Asvins, Bhaga give us light,
That may we, by thy power finding best furtherance, worship, O Indra, helped by thee.
Geldner: Deinen Glanz, in dem Varuna, Mitra, Aryaman, in dem die Nasatya' s, Bhaga erscheinen, diesen wollen wir verehren, die durch deine Macht die besten Pfadfinder sind, von dir, Indra, unterstützt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search