Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | kúva tyā́ni nau sakhiyā́ babhūvuḥ | kvà tyā́ni nau = sakhyā́ } babhūvuḥ | M | ◡— —◡ — ◡◡— ◡—— | (11) |
b. | sácāvahe yád avṛkám purā́ cit | sácāvahe?_ = yát avṛkám } purā́ cit | M | ◡—◡— ◡ ◡◡— ◡— — | (11) |
c. | bṛhántam mā́naṃ varuṇa svadhāvaḥ | bṛhántam mā́nam = varuṇa } svadhāvaḥ | M | ◡—— —— ◡◡— ◡—— | (11) |
d. | sahásradvāraṃ jagamā gṛháṃ te | sahásradvāram = jagamā+ } gṛhám te-_ | M | ◡———— ◡◡— ◡— — | (11) |
Labels: | M: genre M |
Aufrecht: | kva | tyā́ni nau sakhyā́ babhūvuḥ sácāvahe yád avṛkám purā́ cit bṛhántam mā́naṃ varuṇa svadhāvaḥ sahásradvāraṃ jagamā gṛháṃ te |
Pada-Pāṭha: | kva | tyāni | nau | sakhyā | babhūvuḥ | sacāvahe iti | yat | avṛkam | purā | cit | bṛhantam | mānam | varuṇa | svadhāvaḥ | sahasra-dvāram | jagama | gṛham | te |
Van Nooten & Holland (2nd ed.): | k<ú>va tyā́=ni nau sakh<i>yā́=babhūvuḥ sácāvahe yád avṛkám purā́=cit bṛhántam mā́naṃ varuṇa svadhāvaḥ sahásradvāraṃ jagamā gṛháṃ te [buggy OCR; check source] |
Griffith: | What hath become of those our ancient friendships, when without enmity we walked together? I, Varuna, thou glorious Lord, have entered thy lofty home, thine house with thousand portals. |
Geldner: | Wohin ist diese Freundschaft zwischen uns gekommen, da wir früher ohne Feindschaft verkehrten? Ich ging zum hohen Bau, in dein tausendtoriges Haus, du eigenmächtiger Varuna. [Google Translate] |
previous stanza | next stanza | back to results | new search