Rig-Veda 7.086.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     áva drugdhā́ni pítriyā sṛjā no      áva drugdhā́ni = pítryā } sṛjā+ naḥ      M        ◡—   ——◡   —◡—   ◡—   —   (11)
b.     áva yā́ vayáṃ cakṛmā́ tanū́bhiḥ      áva yā́ vayám = cakṛmā́+ } tanū́bhiḥ      M        ◡◡   —   ◡—   ◡◡—   ◡——   (11)
c.     áva rājan pašutṛ́paṃ ná tāyúṃ      áva rājan = pašutṛ́pam } ná+_ tāyúm      M        ◡◡   ——   ◡◡◡—   ◡   ——   (11)
d.     sṛjā́ vatsáṃ ná dā́mano vásiṣṭham      sṛjā́+ vatsám ná+_ = dā́mnaḥ } vásiṣṭham      M        ◡—   ——   ◡   —◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: áva drugdhā́ni pítryā sṛjā nó 'va yā́ vayáṃ cakṛmā́ tanū́bhiḥ
áva rājan pašutṛ́paṃ ná tāyúṃ sṛjā́ vatsáṃ ná dā́mno vásiṣṭham
Pada-Pāṭha: ava | drugdhāni | pitryā | sṛja | naḥ | ava | yā | vayam | cakṛma | tanūbhiḥ | ava | rājan | pašu-tṛpam | na | tāyum | sṛja | vatsam | na | dāmnaḥ | vasiṣṭham
Van Nooten & Holland (2nd ed.): áva drugdhā́=ni pítr<i>yā sṛjā no <á>va yā́=vayáṃ cakṛmā́=tanū́=bhiḥ
áva rājan pašutṛpaṃ ná tāyúṃ sṛjā́=vatsáṃ ná dā́=m<a>no vásiṣṭham [buggy OCR; check source]
Griffith: Free us from sins committed by our fathers, from those wherein we have ourselves offended.
O King, loose, like a thief who feeds the cattle, as from the cord a calf, set free Vasistha.
Geldner: Erlass uns die väterlichen Sünden, erlass uns, was wir selbst getan. Lass, o König, den Vasistha los, der gebunden ist wie ein Dieb der Vieh stiehlt, lass ihn los wie das Kalb vom Stricke. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search