Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | kím ā́ga āsa varuṇa jyáyiṣṭhaṃ | kím ā́gaḥ āsa = varuṇa } jyéṣṭham | M | ◡ —◡ —◡ ◡◡— ◡—— | (11) |
b. | yát stotā́raṃ jíghāṃsasi sákhāyam | yát stotā́ram = jíghāṃsasi } sákhāyam | M | — ——— ◡—◡◡ ◡—— | (11) |
c. | prá tán me voco dūḷabha svadhāvo | prá tát me-_ vocaḥ = dūḷabha } svadhāvaḥ | M | ◡ — — —— —◡— ◡—— | (11) |
d. | áva tvānenā́ námasā turá iyām | áva tvā anenā́ḥ = námasā } turáḥ iyām | M | ◡— ——— ◡◡— ◡◡ ◡— | (12) |
Labels: | M: genre M |
Aufrecht: | kím ā́ga āsa varuṇa jyéṣṭhaṃ yát stotā́raṃ jíghāṃsasi sákhāyam prá tán me voco dūḷabha svadhāvó 'va tvānenā́ námasā turá iyām |
Pada-Pāṭha: | kim | āgaḥ | āsa | varuṇa | jyeṣṭham | yat | stotāram | jighāṃsasi | sakhāyam | pra | tat | me | vocaḥ | duḥ-dabha | svadhāvaḥ | ava | tvā | anenāḥ | namasā | turaḥ | iyām |
Van Nooten & Holland (2nd ed.): | kím ā́=ga āsa varuṇa jy<á><y><i>ṣṭhaṃ yát stotā́=raṃ jíghāṃsasi sákhāyam prá tán me voco dūḷabha svadhāvo <á>va tvānenā́=námasā turá iyām [buggy OCR; check source] |
Griffith: | What, Varuna, hath been my chief transgression, ihat thou wouldst slay the friend who sings thy praises? Tell me, Unconquerable Lord, and quickly sinless will I approach thee with mine homage. |
Geldner: | Was war das grösste Vergehen, Varuna, dass du deinen Freund, den Sänger töten willst? Sage mir das an, du Untrüglicher, Eigenmächtiger! Ich möchte dem zuvorkommend von Sünde befreit unter Verbeugung dir Abbitte tun. [Google Translate] |
previous stanza | next stanza | back to results | new search