Rig-Veda 7.083.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dāšarājñé páriyattāya višvátaḥ      dāšarājñé?_ = páriyattāya višvátaḥ      M        —◡——   ◡◡——◡   —◡—   (12)
b.     sudā́sa indrāvaruṇāv ašikṣatam      sudā́se-_ indrā =varuṇau } ašikṣatam      M        ◡—◡   ——◡◡—   ◡—◡—   (12)
c.     švityáñco yátra námasā kapardíno      švityáñcaḥ yátra = námasā } kapardínaḥ      M        ———   —◡   ◡◡—   ◡—◡—   (12)
d.     dhiyā́ dhī́vanto ásapanta tṛ́tsavaḥ      dhiyā́ dhī́vantaḥ = ásapanta tṛ́tsavaḥ      M        ◡—   ——◡   ◡◡—◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: dāšarājñé páriyattāya višvátaḥ sudā́sa indrāvaruṇāv ašikṣatam
švityáñco yátra námasā kapardíno dhiyā́ dhī́vanto ásapanta tṛ́tsavaḥ
Pada-Pāṭha: dāša-rājñe | pari-yattāya | višvataḥ | su-dāse | indrāvaruṇau | ašikṣatam | švityañcaḥ | yatra | namasā | kapardinaḥ | dhiyā | dhī-vantaḥ | asapanta | tṛtsavaḥ
Van Nooten & Holland (2nd ed.): dāšarājñé páriyattāya višvátaḥ sudā́sa indrāvaruṇāv ašikṣatam
švityáñco yátra námasā kapardíno dhiyā́=dhī́=vanto ásapanta tṛtsavaḥ [buggy OCR; check source]
Griffith: O Indra-Varuna, ye gave Sudas your aid when the Ten Kings in battle compassed him about,
There where the white-robed Trtsus with their braided hair, skilled in song worshipped you with homage and with hymn.
Geldner: Dem in der Zehnkönigsschlacht rings umstellten Sudas suchtet ihr Beistand zu leisten, Indra und Varuna, während die in Weiss gehenden Tritsu's mit der Haarschnecke unter Verneigung kunstvoll dichtend Gottesdienst hielten. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search