Rig-Veda 7.083.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dáša rā́jānaḥ sámitā áyajyavaḥ      dáša rā́jānaḥ = sámitāḥ } áyajyavaḥ      M        ◡◡   ———   ◡◡◡   ◡—◡—   (12)
b.     sudā́sam indrāvaruṇā ná yuyudhuḥ      sudā́sam indrā =varuṇā } ná yuyudhuḥ      M        ◡—◡   ——◡◡—   ◡   ◡◡—   (12)
c.     satyā́ nṝṇā́m admasádām úpastutir      satyā́ nṛṇā́m = admasádām } úpastutiḥ      M        ——   ——   —◡◡—   ◡—◡—   (12)
d.     devā́ eṣām abhavan deváhūtiṣu      devā́ḥ eṣām = abhavan deváhūtiṣu      M        —◡   ——   ◡◡—   —◡—◡◡   (12)

Labels:M: genre M  
Aufrecht: dáša rā́jānaḥ sámitā áyajyavaḥ sudā́sam indrāvaruṇā ná yuyudhuḥ
satyā́ nṛṇā́m admasádām úpastutir devā́ eṣām abhavan deváhūtiṣu
Pada-Pāṭha: daša | rājānaḥ | sam-itāḥ | ayajyavaḥ | su-dāsam | indrāvaruṇā | na | yuyudhuḥ | satyā | nṛṇām | adma-sadām | upa-stutiḥ | devāḥ | eṣām | abhavan | deva-hūtiṣu
Van Nooten & Holland (2nd ed.): dáša rā́jānaḥ sámitā áyajyavaḥ sudā́sam indrāvaruṇā ná yuyudhuḥ
satyā́=n<ṝ>ṇā́m admasádām úpastutir devā́=eṣām abhavan deváhūtiṣu [buggy OCR; check source]
Griffith: Ten Kings who worshipped not, O Indra-Varuna, confederate, in war prevailed not o' er Sudas.
True was the boast of heroes sitting at the feast: so at their invocations Gods were on their side.
Geldner: Zehn verbündete opferlose Könige konnten gegen Sudas nicht ankämpfen, Indra und Varuna. Es bewährte sich der Lobpreis der Herren, die bei dem Opfermahl sassen; die Götter erschienen auf ihre Götteranrufungen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search