Rig-Veda 7.083.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índrāvaruṇāv abhí ā́ tapanti mā      índrāvaruṇau = abhí ā́ } tapanti mā      M        ——◡◡—   ◡◡   —   ◡—◡   —   (12)
b.     aghā́ni aryó vanúṣām árātayaḥ      aghā́ni aryáḥ = vanúṣām } árātayaḥ      M        ◡—◡   ——   ◡◡—   ◡—◡—   (12)
c.     yuváṃ hí vásva ubháyasya rā́jatho      yuvám hí vásvaḥ = ubháyasya rā́jathaḥ      M        ◡—   ◡   —◡   ◡◡—◡   —◡—   (12)
d.     ádha smā no avatam pā́riye diví      ádha smā+ naḥ = avatam pā́rye-_ diví      M        ◡—   —   ◡   ◡◡—   —◡—   ◡◡   (12)

Labels:M: genre M  
Aufrecht: índrāvaruṇāv abhy ā́ tapanti māghā́ny aryó vanúṣām árātayaḥ
yuváṃ hí vásva ubháyasya rā́jathó 'dha smā no 'vatam pā́rye diví
Pada-Pāṭha: indrāvaruṇau | abhi | ā | tapanti | mā | aghāni | aryaḥ | vanuṣām | arātayaḥ | yuvam | hi | vasvaḥ | ubhayasya | rājathaḥ | adha | sma | naḥ | avatam | pārye | divi
Van Nooten & Holland (2nd ed.): índrāvaruṇāv abh<í> ā́=tapanti mā <a>ghā́=n<i> aryó vanúṣām árātayaḥ
yuváṃ hí vásva ubháyasya rā́=jatho <á>dha smā no <a>vatam pā́=r<i>ye diví [buggy OCR; check source]
Griffith: O Indra-Varuna, the wickedness of foes and mine assailants' hatred sorely trouble me.
Ye Twain are Lords of riches both of earth and heaven: so grant to us your aid on the decisive day.
Geldner: " Indra und Varuna! Mich peinigen die übeltaten des Nebenbuhlers, die Missgunst der Neider. Da ihr über beiderlei Gut gebietet, so stehet uns nun am entscheidenden Tag bei!" [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search