Rig-Veda 7.083.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índrāvaruṇā vadhánābhir apratí      índrāvaruṇā = vadhánābhiḥ apratí      M        ——◡◡—   ◡◡—◡   —◡◡   (12)
b.     bhedáṃ vanvántā prá sudā́sam āvatam      bhedám vanvántā = prá sudā́sam āvatam      M        ——   ———   ◡   ◡—◡   —◡—   (12)
c.     bráhmāṇi eṣāṃ šṛṇutaṃ hávīmani      bráhmāṇi eṣām = šṛṇutam } hávīmani      M        ——◡   ——   ◡◡—   ◡—◡◡   (12)
d.     satyā́ tṛ́tsūnām abhavat puróhitiḥ      satyā́ tṛ́tsūnām = abhavat } puróhitiḥ      M        ——   ———   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: índrāvaruṇā vadhánābhir apratí bhedáṃ vanvántā prá sudā́sam āvatam
bráhmāṇy eṣāṃ šṛṇutaṃ hávīmani satyā́ tṛ́tsūnām abhavat puróhitiḥ
Pada-Pāṭha: indrāvaruṇā | vadhanābhiḥ | aprati | bhedam | vanvantā | pra | su-dāsam | āvatam | brahmāṇi | eṣām | šṛṇutam | haviāmani | satyā | tṛtsūnām | abhavat | puraḥ-hitiḥ
Van Nooten & Holland (2nd ed.): índrāvaruṇā vadhánābhir apratí bhedáṃ vanvántā prá sudā́sam āvatam
bráhmāṇ<i> eṣāṃ šṛṇutaṃ hávīmani satyā́=tṛtsūnām abhavat puróhitiḥ [buggy OCR; check source]
Griffith: With your resistless weapons, Indra-Varuna, ye conquered Bheda and ye gave Sudas your aid.
Ye heard the prayers of these amid the cries of war: effectual was the service of the Trtsus' priest.
Geldner: Indra und Varuna! Ihr überwandet widerstandslos mit den Waffen den Bheda und halft dem Sudas weiter. Ihr erhöret ihre Beschwörungen bei dem Notruf; es bewährte sich das Purohitaamt der Tritsu' s. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search